Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 189
________________ 20- Jv .... ~ ~ ~~ ~~ ~r or. કારિકાવલી-મુક્તાવલી-વિવરણ ઉપસ્થિતિસ્વરૂપ જ્ઞાનમાં મને જન્યત્વ નથી.” આ પ્રમાણે જે જણાવ્યું છે. એની પાછળનો આશય રામરુદ્ધીથી અનુસધય છે. __ परन्तु समानानां भावः सामान्य तच्च क्वचिन्नित्य धूमत्वादि, . क्वचिच्चाऽनित्यं घटादि । यत्रैको घटः संयोगेन भूतले, समवायेन कपाले वा ज्ञातस्तदनन्तर सर्वेषामेव तद्घटवतां भूतलादीनां कपालादीनां वा ज्ञानं भवति तद बोध्यम् । परन्तु सामान्य येन सम्बन्धेन ज्ञायते . तेन सम्बन्धेनाधिकरणानां. प्रत्यासत्तिः । किन्तु यत्र तद्घटनाशानन्तरं तद्घटवतः स्मरण जात, तत्र सामान्यलक्षणया सर्वेषां तद्घटवतां भान न स्यात् । सामान्यस्य तदानीमभावात् । किञ्रेन्द्रियसम्बद्धविशेष्यक घट इति ज्ञान यत्र जात, तत्र परदिने इन्द्रियसम्बन्ध विनाऽपि तादृशज्ञानप्रकारीभूतसामान्यस्य सत्त्वात् तादृश ज्ञान कुतो न जन्यते ? तस्मात् सामान्यविषयक ज्ञान प्रत्यासत्तिः न तु सामान्यमित्याहआसत्तिरिति । आसत्तिः-प्रत्यासत्तिरित्यर्थः । तथा च, सामान्यलक्षणः' इत्यत्र लक्षणशब्दस्य विपयोऽर्थः, तस्मात् सामान्यविषयक ज्ञान प्रत्यासत्तिरित्यर्थों लभ्यते । ननु चक्षुःसंयोगादिक विनाऽपि सामान्यज्ञान यत्र वर्तते तत्र सकलघटादीनां चाक्षुषप्रत्यक्षं स्यादत आह-तदिति । अस्यार्थः-यदा बहिरिन्द्रियेण सामान्लक्षणया ज्ञान: जननीय, तदा यकिञ्चिद्धर्मिणि तत्सामान्यस्य तदिन्द्रियजन्यज्ञानस्य सामग्रयपेक्षिता, सा च सामग्री चक्षुःसंयोगालोकसंयोगादिक तेनाधिकारादौ चक्षुरादिना तादृश ज्ञान न जन्यते ॥६४॥ . “आसत्तिराश्रयाणां तु......" या सिनु अवतरय ४२१। भूमि: २ये छ.-'परन्तु समानानां......' त्या अथथी, माशय એ છે કે, પૂર્વે જણાવ્યા મુજબ રાયમાન જાતિ સ્વરૂપે સામાન્યને જ સામાન્ય લક્ષણ પ્રત્યાસત્તિ કહીએ તે તે સનિકર્ષ નિત્ય હેવાથી અનિયસામાન્ય લક્ષણ પ્રત્યાસત્તિની અપ્રસિદ્ધિના કારણે તેને લઈને દોષદભાવન કરીને “સામાન્ય જ્ઞાનને પ્રત્યાત્તિ કહેવાનું અસગત થશે તેથી તાદશકારિકાના અવતરણાનુકૂલ યુક્તિ સ્વરૂપ

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198