Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 102
________________ જનિરૂપણ श्रयोपाधिकी, अत एव वियति विक्षेपे धवलिमोपलब्धिः । अथ जले माधुर्ये किं मानम् ? न हि प्रत्यक्षेण कोऽपि रसस्तत्राऽनुभूयते नच नारिकेलजलाौ माधुर्यमुपलभ्यत एवेति वाच्यम् । तस्याऽऽश्रयोपाधिकत्वात्, अन्यथा जम्बीरजलादावम्लादिर सोपलब्धेरम्लादिमत्त्वमपि स्यादिति चेन्न । हरीतक्यादिभक्षणस्य जलरसाभिव्यञ्जकत्वात् । न च हरीतक्यामेव जलोष्मसंयेागाद्रसान्तरोत्पत्तिरिति वाच्यम् । कल्पनागौरवात्, पृथिवीत्वस्याऽम्लादिजनकतावच्छेदकत्वाच्च जले नाम्लादिकम् । जम्बीररसादौ वाश्रयोपाधिकी तथा प्रतीतिः । एवं जन्यशीतस्पर्शजनकतावच्छेदकं जन्यजलःब', तदवच्छिन्नजनकतावच्छेदक' जलत्व बोध्यम् । धृष्टचन्दनादौ तु शैत्योपलब्धिश्चन्दनान्तर्वर्त्तिशीततरसलिलस्यैव । तेजः संयोगाज्जले उष्णप्रतीतिरौपाधिकी स्फुटैव तत्र पाकाऽसम्भवात् । स्नेहस्तत्रेति । घृतादावपि तदन्तर्वर्त्ति जलस्यैव स्नेहः । जलस्य स्नेहसमवायिकारणत्वात् । तेन जल एव स्नेह इति मन्तव्यम् । द्रवत्वमिति । सांसिद्धिकद्रवत्वत्वं जातिविशेषः प्रत्यक्षसिद्धः । तदवच्छिन्न जनकतावच्छेदकर्मापि तदेवेति भावः । तैलादावपि जलत्थैव द्रवत्वम् । स्नेहप्रकर्षेण च दहनानुकूल्यमिति वक्ष्यति ॥३९॥ प्रथमवदिति । पृथिव्या इव इत्यर्थः । तथा हि-जलं द्विविधं नित्यमनित्यश्च परमाणुरूपं नित्यं द्वयणुकादिसर्व मनित्यमवयवसमवेतच | अनित्यमपि त्रिविधं शरीरेन्द्रियविषयभेदात् । पृथिवीतो यो विशेषस्तमाह- किन्त्विति । देहमयोनिजं - अयोनिजमेवेत्यर्थः । जलीयशरीरमग्रेोनिजं बरुणलोके प्रसिद्धम् । इन्द्रियमिति - जलीयमित्यर्थः । तथा हिरसनं जलीयं, गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तरसाभिव्यञ्जकोदकवत् । रसनेन्द्रियसन्निकर्षे व्यभिचारवारणाय द्रव्यत्व देयम् । विषय दर्शयति - सिन्धुरिति । सिन्धुः समुद्रः, हिमं - तुषारः, आदिपदात्सरित्कासारकरकादिः सर्वोऽपि ग्राह्यः । न च हिमकरकयेाः कठिनत्वात् पार्थिवत्वमिति वाच्यम् । ऊष्मणा विलीनस्य तस्य जलत्वस्य प्रत्यक्षसिद्धत्वात् । यद् द्रव्यं यद्द्रव्यध्वंसजन्यमिति व्याप्तेर्जलोपादानोपादेयत्वसिद्धेः । अदृष्टविशेषेण द्रवत्वंप्रतिरोधात् करकायां काठिन्यप्रत्ययस्य भ्रान्तित्वात् ॥४०॥ इति जलप्रन्थः ॥ ७ વ

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198