Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 163
________________ કારિકાવલી-મુક્તાવલી વિવરણ कारिकावली | भूतस्रीवद्रव्यं गोचरः सोऽपि च त्वचः । रूपान्यच्चक्षुषो योग्यं रूपमन्त्राऽपि कारणम् । ५६ ॥ मुक्तावली । ૧૫૮ उद्भूतेति । उद्भूतस्पर्शवद्रव्यं त्वचो गोचरः । सोऽपि उद्भूतः स्पर्शोऽपि स्पर्शत्वादिसहितः । रूपान्यदिति-रूपभिन्न रूपत्वादिभिन्न यच्चक्षुषो योग्य', तत् त्वगिन्द्रियस्याऽपि ग्राह्यम् । तथा च पृथक्त्वसङ्ख्यादयो येचया उक्ताः एवं क्रियाजातिप्रभृतयो योग्यवृत्तयश्व तं त्वचो ग्राहूया इत्यर्थः । अत्राऽपि त्वगिन्द्रियजन्यद्रव्यप्रत्यक्ष रूप कारणन् । तथा च बहिरिन्द्रियजन्यद्रव्यप्रत्यचे रूपं कारणम् || नवीनास्तु बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षनात्रे न रूपं कारणम्, प्रमाणाभावात् किन्तु चाक्षुषप्रत्यक्ष रूप स्पार्शनप्रत्यक्षे स्पर्शः कारणम् ! बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे किं कारणमिति चेत्, न किश्चित्, आत्मावृत्तिशब्दभिन्नविशेषगुणवत्त्व वा प्रयोजकमस्तु । रूपस्य कारणत्वे लाघवमिति चेन्न । वायो स्त्वगिन्द्रियेणाऽग्रहणप्रसङ्गान् । इष्टापत्तिरिति चेन उद्भूतस्पर्श एवं लाघवात् कारणमस्तु | प्रभाया अप्रत्यक्षत्वे विष्टापत्तिरेव किं नेष्यते ? तस्मात् प्रभां पश्यामोतिवद् वायुं स्पृशामीति प्रत्ययस्य सत्त्वाद् वायोरपि प्रत्यक्षत्वः सम्भवत्येव । बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे न रूपस्य न वा स्पर्शस्य हेतुत्वम् । वायुप्रभयोरेकत्वं गृह्यत एव क्वचिद् द्वित्वादिकमपि क्वचित् सङ्ख्यापरिमाणाद्यग्रहो दोपात्याहुः ||२६|| जन्यप्रत्यक्ष ं विभजते व्राणजादिति ... त्याहि-प्राथुन, रासन, याक्षुष, પાન, શ્રૌત, અને માનસ ભેદથી પ્રત્યક્ષ છ પ્રકારનું છે. પિ મૂલમાં નિત્યપ્રત્યક્ષનું વર્ણન કર્યું નહાવાથી પ્રત્યક્ષ વિભાગ ગ્રંથની -न्यूनता छे. परंतु “न्द्रियार्थसन्निपुर्षोत्पन्न... इत्यादि सूत्रानुસાર પૂર્વે જણાવ્યા મુજબ જન્ય પ્રત્યક્ષ જ નિરૂપણના વિષય હાવાથી નિત્યપ્રત્યક્ષના વિભાગ ન કરવા છતાં, ગ્રંથથી ન્યૂનતા નથી.

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198