Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 171
________________ अश्ािवती - मुस्तावली - विवरण: मनोजन्य..............इत्याहि--सुख, दुःख, रछा, द्वेष, ज्ञान, પ્રયત્ન અને સુખવ, દુઃખત્વ વગેરે માનસપ્રત્યક્ષના વિષય છે. આવી જ રીતે આત્મા પણ માનસપ્રત્યક્ષને વિષય છે. પરન્તુ ૫૦ મી. अरिठाभां 'मनोमात्रस्य गोचरः' आ ग्रंथथी से वात भावी होवाथी, અહી' કહેવામાં નથી આવી. ૧૬૬ कारिकावली ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते । महत्त्वं षड्विधेहेतुरिन्द्रियं करणं मतम् ॥ ५८ ॥ मुक्तावली चक्षुःसंयोगाद्यनन्तर ं 'घट' इत्याकारक घटत्वादिविशिष्टविषयक ज्ञानं न सम्भवति, पूर्व विशेषणस्य घटत्वादेर्ज्ञानाभावात्, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् तथा च प्रथमतो घटघटत्वयो वैशिष्ट्यानवगाहूयेव ज्ञानं जायते, तदेव निर्विकल्पकम् । तच्च न प्रत्यक्षम् । तथाहि वैशिष्ट्यानवगाहिज्ञानस्य प्रत्यक्ष' न भवति, घटमहं जानामीति प्रत्ययात्, तत्राऽत्मनि ज्ञान प्रकारीभूय भासते । ज्ञाने घट स्तत्र घटत्वं, यः प्रकारः स एव विशेषणमित्युच्यते विशेषणे यदिवशेषणं तद् विशेषणतावच्छेदकमित्युच्यते विशेषणतावच्छेदकप्रकारक ज्ञान, विशिष्टवैशिष्ट्यज्ञाने कारणम्, निर्विकल्पके च घटत्वादिकं न प्रकार स्तेन घटत्वादिविशिष्टघटादिवैशिष्ट्यभानं ज्ञाने न सम्भवति । घटत्वाद्यप्रकारकं च घटादिविशिष्टज्ञानं न सम्भवति, जात्यखण्डोपाध्यतिरिक्तपदार्थज्ञानस्य किश्चिद्धर्मप्रकारकत्वनियमात् । भूसभां 'ज्ञानं यन्निर्विकल्पाख्यमतीन्द्रियमिष्यते' मा प्रभाऐ में કહ્યું છે. તેમાં નિવિકલ્પકજ્ઞાનમાં પ્રમાણ જણાવવા માટે કહે છે— चक्षुःसंयोगान्तद्यनन्तर ं......इत्याहि--माशय मे छेडे निर्वि , ज्ञानने ले न मानी तो यक्षुः स योगाहि पछी 'अय ं घटः " ઈત્યાઘાકારક ઘટત્વાદિવિશિષ્ટ વિષયકજ્ઞાન નહી થઈ શકે. કારણ કે તાદ્યશવિશિષ્ટવિષયકજ્ઞાનની પ્રત્યે વિશેષણજ્ઞાન કારણ છે અને નિવિ

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198