SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ કારિકાવલી-મુક્તાવલી વિવરણ कारिकावली | भूतस्रीवद्रव्यं गोचरः सोऽपि च त्वचः । रूपान्यच्चक्षुषो योग्यं रूपमन्त्राऽपि कारणम् । ५६ ॥ मुक्तावली । ૧૫૮ उद्भूतेति । उद्भूतस्पर्शवद्रव्यं त्वचो गोचरः । सोऽपि उद्भूतः स्पर्शोऽपि स्पर्शत्वादिसहितः । रूपान्यदिति-रूपभिन्न रूपत्वादिभिन्न यच्चक्षुषो योग्य', तत् त्वगिन्द्रियस्याऽपि ग्राह्यम् । तथा च पृथक्त्वसङ्ख्यादयो येचया उक्ताः एवं क्रियाजातिप्रभृतयो योग्यवृत्तयश्व तं त्वचो ग्राहूया इत्यर्थः । अत्राऽपि त्वगिन्द्रियजन्यद्रव्यप्रत्यक्ष रूप कारणन् । तथा च बहिरिन्द्रियजन्यद्रव्यप्रत्यचे रूपं कारणम् || नवीनास्तु बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षनात्रे न रूपं कारणम्, प्रमाणाभावात् किन्तु चाक्षुषप्रत्यक्ष रूप स्पार्शनप्रत्यक्षे स्पर्शः कारणम् ! बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे किं कारणमिति चेत्, न किश्चित्, आत्मावृत्तिशब्दभिन्नविशेषगुणवत्त्व वा प्रयोजकमस्तु । रूपस्य कारणत्वे लाघवमिति चेन्न । वायो स्त्वगिन्द्रियेणाऽग्रहणप्रसङ्गान् । इष्टापत्तिरिति चेन उद्भूतस्पर्श एवं लाघवात् कारणमस्तु | प्रभाया अप्रत्यक्षत्वे विष्टापत्तिरेव किं नेष्यते ? तस्मात् प्रभां पश्यामोतिवद् वायुं स्पृशामीति प्रत्ययस्य सत्त्वाद् वायोरपि प्रत्यक्षत्वः सम्भवत्येव । बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे न रूपस्य न वा स्पर्शस्य हेतुत्वम् । वायुप्रभयोरेकत्वं गृह्यत एव क्वचिद् द्वित्वादिकमपि क्वचित् सङ्ख्यापरिमाणाद्यग्रहो दोपात्याहुः ||२६|| जन्यप्रत्यक्ष ं विभजते व्राणजादिति ... त्याहि-प्राथुन, रासन, याक्षुष, પાન, શ્રૌત, અને માનસ ભેદથી પ્રત્યક્ષ છ પ્રકારનું છે. પિ મૂલમાં નિત્યપ્રત્યક્ષનું વર્ણન કર્યું નહાવાથી પ્રત્યક્ષ વિભાગ ગ્રંથની -न्यूनता छे. परंतु “न्द्रियार्थसन्निपुर्षोत्पन्न... इत्यादि सूत्रानुસાર પૂર્વે જણાવ્યા મુજબ જન્ય પ્રત્યક્ષ જ નિરૂપણના વિષય હાવાથી નિત્યપ્રત્યક્ષના વિભાગ ન કરવા છતાં, ગ્રંથથી ન્યૂનતા નથી.
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy