Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 167
________________ ~ ~ ~ ~ ~ કરિયાવલી-મુક્તાવલી-વિવરણ प्रत्यक्षनु भयोनथी. यपि 'वायु स्मृशामि' 0 अनुमयीले વાયુનું સ્થાન પ્રત્યક્ષ માનીએ તે વાયુગત એકત્વ સંખ્યાના પ્રત્યક્ષની આપત્તિ આવશે તેથી વાયુનું સ્પાર્શન પ્રત્યક્ષ નહીં માનવું જોઈએ, પરંતુ પ્રભાની સંખ્યાની જેમ જ વાયુગત એકલ સંખ્યાનું પણ પ્રત્યક્ષ ઈષ્ટ દેવાથી, વાયુના સ્થાન પ્રત્યક્ષને માનવામાં કિઈ દોષ નથી. કવચિદ તે વાયુની દ્વિવાદિ સંખ્યાનું પણ પ્રત્યક્ષ થાય છે. કેઈવાર સ્વસજાતીયના મળવા એકમેક થવા] સ્વરૂપદેષ વિશેષથી સ્વગત સંખ્યા કે પરિમાણદિનું ગ્રહણ થતું નથી. એમાં સ્વાશ્રયનું અપ્રત્યક્ષ પ્રાજક નથી. એ સમજવાનું मशय नथी. कारिकावली द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञान कारणम् । मनोग्राहयं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥५७॥ मुक्तावली। त्वचो योग इति । त्वङ्मनोसंयोगो ज्ञानसामान्ये कारणमित्यर्थः । किन्तत्र प्रमाणम् ? सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्तमानेन मनसा जानाऽजननमिति । ननु सुषुप्तिकाले किं ज्ञानं भविष्यति ? अनुभवरूप, स्मरणरूप वा ? नाद्यः, अनुभवसामयभावात् । तथाहि- चाक्षुषादिप्रत्यक्षे चक्षुरादिना सह मनः संयोगस्य हेतुत्वात् तदभावादेव न चाक्षुषादिप्रत्यक्षम् । ज्ञानादेरभावादेव न मानस प्रत्यक्षम् , ज्ञानाद्यभावे चात्मनोऽपि न प्रत्यक्षमिति । व्याप्तिज्ञानाभावादेव नाऽनुमितिः, सादृश्यज्ञानाभावान्नोपमितिः, पदज्ञानाभावान्न शाब्दबोधः । इत्यनुभवसामयभावान्नानुभवः । उद्बोधकाभावाच्च न स्मरणम् । मैवम् । सुषुप्तिप्राक्कालोत्पन्नेच्छादिव्यक्ते स्तत्सम्बन्धेनाऽऽत्मनश्च प्रत्यक्षत्वप्रसङ्गात् , तदतीन्द्रियत्वे मानाभावात । सुषुप्तिप्राक्काले निर्विकल्पकमेव नियमेन जायत इत्यत्राऽपि प्रमाणाभावान् । अथ ज्ञानमात्रे त्वङ्मनःसंयोगस्य यदि कारणत्वं तदा रासन-चाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात्, विषयत्वंसंयोगस्य

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198