SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ~ ~ ~ ~ ~ કરિયાવલી-મુક્તાવલી-વિવરણ प्रत्यक्षनु भयोनथी. यपि 'वायु स्मृशामि' 0 अनुमयीले વાયુનું સ્થાન પ્રત્યક્ષ માનીએ તે વાયુગત એકત્વ સંખ્યાના પ્રત્યક્ષની આપત્તિ આવશે તેથી વાયુનું સ્પાર્શન પ્રત્યક્ષ નહીં માનવું જોઈએ, પરંતુ પ્રભાની સંખ્યાની જેમ જ વાયુગત એકલ સંખ્યાનું પણ પ્રત્યક્ષ ઈષ્ટ દેવાથી, વાયુના સ્થાન પ્રત્યક્ષને માનવામાં કિઈ દોષ નથી. કવચિદ તે વાયુની દ્વિવાદિ સંખ્યાનું પણ પ્રત્યક્ષ થાય છે. કેઈવાર સ્વસજાતીયના મળવા એકમેક થવા] સ્વરૂપદેષ વિશેષથી સ્વગત સંખ્યા કે પરિમાણદિનું ગ્રહણ થતું નથી. એમાં સ્વાશ્રયનું અપ્રત્યક્ષ પ્રાજક નથી. એ સમજવાનું मशय नथी. कारिकावली द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञान कारणम् । मनोग्राहयं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥५७॥ मुक्तावली। त्वचो योग इति । त्वङ्मनोसंयोगो ज्ञानसामान्ये कारणमित्यर्थः । किन्तत्र प्रमाणम् ? सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्तमानेन मनसा जानाऽजननमिति । ननु सुषुप्तिकाले किं ज्ञानं भविष्यति ? अनुभवरूप, स्मरणरूप वा ? नाद्यः, अनुभवसामयभावात् । तथाहि- चाक्षुषादिप्रत्यक्षे चक्षुरादिना सह मनः संयोगस्य हेतुत्वात् तदभावादेव न चाक्षुषादिप्रत्यक्षम् । ज्ञानादेरभावादेव न मानस प्रत्यक्षम् , ज्ञानाद्यभावे चात्मनोऽपि न प्रत्यक्षमिति । व्याप्तिज्ञानाभावादेव नाऽनुमितिः, सादृश्यज्ञानाभावान्नोपमितिः, पदज्ञानाभावान्न शाब्दबोधः । इत्यनुभवसामयभावान्नानुभवः । उद्बोधकाभावाच्च न स्मरणम् । मैवम् । सुषुप्तिप्राक्कालोत्पन्नेच्छादिव्यक्ते स्तत्सम्बन्धेनाऽऽत्मनश्च प्रत्यक्षत्वप्रसङ्गात् , तदतीन्द्रियत्वे मानाभावात । सुषुप्तिप्राक्काले निर्विकल्पकमेव नियमेन जायत इत्यत्राऽपि प्रमाणाभावान् । अथ ज्ञानमात्रे त्वङ्मनःसंयोगस्य यदि कारणत्वं तदा रासन-चाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात्, विषयत्वंसंयोगस्य
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy