Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 156
________________ આત્મનિરૂપણ ૧૫૧ www.wwwwwwwwwwers कारिकावली। धर्माधर्माश्रयाध्यक्षो विशेषगुणयोगतः ॥४९॥ प्रवृत्त्याद्यनुमेयोऽयं रथगत्येव सारथिः। अहङ्कारस्याऽऽश्रयोऽयं मनोमात्रस्य गोचरः ॥५०॥ विभुर्बुध्यादिगुणवान् , . मुक्तावली। धर्माधर्मेति । आत्मेत्यनुषज्यते । शरीरस्य तदाश्रयत्वे देहान्तरकृतकर्मणां देहान्तरेण भोगानुपपत्तेः । विशेषेति । योग्यविशेषगुणस्य ज्ञानसुखादेः सम्बन्धेनाऽऽत्मनः प्रत्यक्षत्व सम्भवति, न त्वन्यथा अहं जानेऽहं. करोमीत्यादि प्रतीतेः ।।४९।। प्रवृत्त्येति । अयमात्मा परदेहादी प्रवृत्त्यादिनाऽनुमीयते । प्रवृत्तिरत्र ‘चेष्टा, ज्ञानेच्छाप्रयत्नादीनां देहेऽभावस्योक्तप्रायत्वात् । चेष्टायाश्च प्रयत्नसाध्यत्वात , चेष्टया प्रयत्नवानात्माऽनुमीयत . इति भावः । अत्रदृष्टान्तमाह-रथेति । यद्यपि रथकर्म चेष्टा न भवति, तथाऽपि तेन कर्मणः सारधिर्यथाऽनुमीयते तथा चेष्टात्मकेन कर्मणा परात्मा. नुमीयत इति भावः । अहङ्कारस्येति । अहङ्कारः- अहमिति प्रत्ययःतस्याश्रयः- विषयः आत्मा न शरीरादिरिति । मन इति । मनोभिन्नेन्द्रियजन्यप्रत्यक्षाविषयः, मानसप्रत्यक्षविषयश्चेत्यर्थः । रूपाद्यभावेनेन्द्रियान्तरायोग्यत्वात् ॥५०॥ विभुरिति-विभुत्व परममहत्परिमाणवत्त्व तच्च पूर्वमुक्तमपि स्पष्टार्थमुक्तम् । बुध्यादिगुणवानिति । बुद्धिसुखदुःखेच्छादयश्चतुर्दश गुणाः पूर्वमुक्ता वेदितव्याः। ... आत्मेत्यनुषज्यते...त्याह-माशय से छे , ' आत्मेन्द्रियाद्यधिष्ठाता...' या ४७ भी २ि४ानु 'मामा' मा पहनु मनुસંધાન ૪૯મી કારિકાના ઉત્તરાદ્ધમાં પણ કરવું તેથી તેને અર્થ “ધર્મ અને અધર્મને આશ્રય એવો આત્મા તેને વિશેષગુણના योगथा [Auथी] प्रत्यक्ष थाय छे.' मा प्रमाणे छे. धर्माधर्मना

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198