Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 158
________________ ૧૫૩ -બુધિનિરૂપણ વ્યા મુજબ તેના એગ્ય પ્રત્યક્ષના વિષયભૂત] વિશેષ ગુણના સંબંધથી તે, માનસપ્રત્યક્ષને વિષય છે. આત્મા પરમમહત્વરિમાણને આશ્રય હોવાથી વિભુ છે. આ વાત પૂર્વે [સાધર્યપ્રકરણ વખતે જણાવી છે. છતાં સ્પષ્ટતા કરવા જે અહીં ફરીથી કહી છે. વિસ્મરણશીલ શિષ્યના અનુગ્રહ માટે સ્પષ્ટતા કરવા એક વાત शथी ४डेता 'पुनरुति' ष नथी. साधय ४२४मा 'बुद्ध्यादिषट्कं सख्यादिपञ्चक भावना तथा । धर्माधर्मों गुणा एते आत्मनः स्युश्चतुर्दश' मा थी वेस यो शुशान। माश्रय मामा छे. इति मुक्तावलीविवरणे आत्मनिरूपणम् । . कारिकावली । बुद्धिस्तु द्विविधा मता। अनुभूतिः स्मृतिश्च स्यात् , अनुभूतिश्चतुर्विधा ॥५१॥ .. मुक्तावली। अत्रैव प्रसङ्गात् कतिपय बुद्वेः प्रपञ्च दर्शयति-बुद्धिस्त्विति । द्वैविध्य व्युत्पादयति-अनुभूतिरिति । एतासां चतसृणां करणानि चत्वारि "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इति सूत्रोक्तानि वेदितव्यानि । इन्द्रियजन्य ज्ञान प्रत्यक्षं यद्यपि मनोरूपेन्द्रियजन्यं सर्वमेव ज्ञान, तथा पीन्द्रियत्वेन रूपेणेन्द्रियाणां . यत्र ज्ञाने करणत्व तत्प्रत्यक्षमिति विवक्षितम् । ईश्वरप्रत्यक्षन्तु न लक्ष्यम् , “इन्द्रियार्थसन्निकर्षोत्पन्न ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मक प्रत्यक्षम्" इति सूत्रे तथैवोक्तत्वात् । अथवा ज्ञानाकरणकं ज्ञान प्रत्यक्षम् । अनुमितौ व्याप्तिज्ञानस्य, उपमितौ सादृश्यज्ञानस्य. शाब्दबोधे पदज्ञानस्य, स्मृतावनुभवस्य करणत्वात् तत्र नातिऽव्याप्तिः । इदं लक्षणमीश्वरप्रत्यक्षसाधारणम् । परामर्शजन्य ज्ञानमनुमितिः । यद्यपि परामर्शप्रत्यक्षादिक परामर्शजन्य, तथाऽपि परामर्श जन्य हेत्वविषयक यद् ज्ञान तदेवाऽनुमितिः। न च कादाचित्कहेतुविषयकानुमितावव्याप्तिरिति वाच्यम् । तादृशज्ञानवृत्त्यनुभवत्वव्याप्यजातिमत्त्वस्य. विवक्षितत्वात् ।

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198