SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ આત્મનિરૂપણ ૧૫૧ www.wwwwwwwwwwers कारिकावली। धर्माधर्माश्रयाध्यक्षो विशेषगुणयोगतः ॥४९॥ प्रवृत्त्याद्यनुमेयोऽयं रथगत्येव सारथिः। अहङ्कारस्याऽऽश्रयोऽयं मनोमात्रस्य गोचरः ॥५०॥ विभुर्बुध्यादिगुणवान् , . मुक्तावली। धर्माधर्मेति । आत्मेत्यनुषज्यते । शरीरस्य तदाश्रयत्वे देहान्तरकृतकर्मणां देहान्तरेण भोगानुपपत्तेः । विशेषेति । योग्यविशेषगुणस्य ज्ञानसुखादेः सम्बन्धेनाऽऽत्मनः प्रत्यक्षत्व सम्भवति, न त्वन्यथा अहं जानेऽहं. करोमीत्यादि प्रतीतेः ।।४९।। प्रवृत्त्येति । अयमात्मा परदेहादी प्रवृत्त्यादिनाऽनुमीयते । प्रवृत्तिरत्र ‘चेष्टा, ज्ञानेच्छाप्रयत्नादीनां देहेऽभावस्योक्तप्रायत्वात् । चेष्टायाश्च प्रयत्नसाध्यत्वात , चेष्टया प्रयत्नवानात्माऽनुमीयत . इति भावः । अत्रदृष्टान्तमाह-रथेति । यद्यपि रथकर्म चेष्टा न भवति, तथाऽपि तेन कर्मणः सारधिर्यथाऽनुमीयते तथा चेष्टात्मकेन कर्मणा परात्मा. नुमीयत इति भावः । अहङ्कारस्येति । अहङ्कारः- अहमिति प्रत्ययःतस्याश्रयः- विषयः आत्मा न शरीरादिरिति । मन इति । मनोभिन्नेन्द्रियजन्यप्रत्यक्षाविषयः, मानसप्रत्यक्षविषयश्चेत्यर्थः । रूपाद्यभावेनेन्द्रियान्तरायोग्यत्वात् ॥५०॥ विभुरिति-विभुत्व परममहत्परिमाणवत्त्व तच्च पूर्वमुक्तमपि स्पष्टार्थमुक्तम् । बुध्यादिगुणवानिति । बुद्धिसुखदुःखेच्छादयश्चतुर्दश गुणाः पूर्वमुक्ता वेदितव्याः। ... आत्मेत्यनुषज्यते...त्याह-माशय से छे , ' आत्मेन्द्रियाद्यधिष्ठाता...' या ४७ भी २ि४ानु 'मामा' मा पहनु मनुસંધાન ૪૯મી કારિકાના ઉત્તરાદ્ધમાં પણ કરવું તેથી તેને અર્થ “ધર્મ અને અધર્મને આશ્રય એવો આત્મા તેને વિશેષગુણના योगथा [Auथी] प्रत्यक्ष थाय छे.' मा प्रमाणे छे. धर्माधर्मना
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy