Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 140
________________ આત્મનિરૂપણ ૧૩૫ ઉત્પાદકત્વ છે. અને તાદશ સહકારી કારણનું સમવધાન કુલસ્ય બીજને ન હોવાથી તેમાં અમુપાદકત નથી. આથી સ્પષ્ટ છે કે કુદરૂપવત્ત્વની કલ્પના જ અનાવશ્યક છે. - अस्तु तर्हि क्षणिकविज्ञाने गौरवाद् नित्यविज्ञानमेवाऽऽत्मा, अविनाशी वा अरेऽयमात्मा, सत्य' ज्ञानमनन्त ब्रह्म' इत्यादिश्रुतेश्चेति चेन्न । तस्य सविषयकत्वाऽसम्भवस्य दर्शितत्वात्, निर्विषयस्य ज्ञानत्वे मानाभावात् सविषयकत्वस्याऽप्यननुभवात् , अतो विज्ञानादि भिन्नो नित्य आत्मेति सिद्धम् । "सत्यं ज्ञान-" इति तु ब्रह्मपरं जीवे तु नोपयुज्यते, ज्ञानाज्ञानसुखित्वादिमिर्जीवानां भेदसिद्धौ सुतरामीश्वरभेदः सिध्यति । अन्यथा बन्धमोक्षव्यवस्थानुपपत्तेः । योऽपीश्वराभेदबोधको वेदः, सोऽपि तदभेदेन तदीयत्व प्रतिपादयन् स्तौति । अभेदभावनयैव यतितव्यमिति वदति । अत एव "सर्वे आत्मानः समर्पिताः" इति श्रूयते । मोक्षदशायामज्ञाननिवृत्तावभेदो जायते, इत्यपि न, भेदस्य नित्यत्वेन नाशासम्भवात् , भेदनाशेऽपि व्यक्तिद्वय स्थास्यत्येव । न च द्वित्वमपि नश्यतीति वाच्यम् । तव निर्मके ब्रह्माण सत्यत्वाभावेऽपि सत्यस्वरूप तदितिवत् द्वित्वाभावेऽपि व्यक्तिद्वयात्मको ताविति सुवचत्वात् । मिथ्यात्वाभावोऽधिकरणात्मकस्तत्र सत्यत्वमिति चेत् , एकत्वाभावो व्यक्तिद्वयात्मको द्वित्वमित्युच्यताम् । प्रत्येकमेकत्वेऽपि पृथिवीजलयो न गन्ध इतिवदुभय' नैकमित्यस्य सर्वजनसिद्धत्वात् । योऽपि तदानीमभेदप्रतिपादको वेदः सोऽपि निदुःखत्वादिना साम्ध प्रतिपादयति, 'सम्पदा. धिक्ये पुरोहितोऽय राजा संवृत्त' इतिवत् । अत एव "निरञ्जनः परम साम्यमुपैति' इति श्रूयते । ईश्वरोऽपि न ज्ञान सुखात्मा, किन्तु ज्ञानाद्याश्रयः, “नित्य विज्ञानभानन्द ब्रह्म” इत्यादौ विज्ञानपदेन ज्ञानाश्रय एवोक्तः, यः सर्वज्ञः स सर्ववित्" इत्याद्यनुरोधात् । आनन्दमित्यस्याऽप्यानन्दवदित्यर्थः । अशआदित्वान्मत्वर्थीयोऽच्प्रत्ययः; अन्यथा पुल्लिङ्गत्वापत्तेः । आनन्दोऽपि दुःखाभावे उपचर्यते, भारादपगमे सुखी संवृत्तो ऽहमितिवत् । अस्तु वा तस्मिन्नानन्दः, नत्वसावानन्दः, “असुखम्"

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198