Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 148
________________ આનિરૂપણ ૧૩ एतेन प्रकृतिः कर्त्री, पुरुषस्तु पुष्करपलाशवन्निर्लेपः किन्तु चेतनः; कार्यकारणयोरभेदात् कार्यनाशे सति कार्यरूपतया तन्नाशोऽपि न स्यादि त्यकारणत्वं तस्य, बुद्धिगतचैतन्याभिमानान्यथानुपपत्या तत्कल्पनम् ¿ बुधिश्च प्रकृतेः परिणामः । सैव महत्तत्वमन्तःकरणमित्युच्यते, तत्सत्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गों तस्या एवेन्द्रियप्रणालिकया परिणतिज्ञानरूपा घटादिना सम्बन्धः पुरुषे कर्तृत्वाभिमानो बुद्धौ चैतन्याभिमानश्च भेदाग्रहात्, ममेद ं कर्त्तव्यमिति मदंशः पुरुषोपरागो बुदुद्धेः स्वच्छतया तत्प्रतिबिम्बादतात्त्विकः दर्पणस्येव मुखोपरागः, इदमिति विषयोपराग इन्द्रियप्रणालिकया परिणतिभेदस्तात्त्विकः, निःश्वासाभिहतदर्पणस्येव मलिनिमा, कर्त्तव्यमिति व्यापारांशः, तेनांशत्रयक्ती बुद्धिः, तत्परिणामेन - ज्ञानेन पुरुषस्याsतात्त्विकः सम्बन्धः, दर्पणच मलिनिम्नेव मुखस्योपलधिरुच्यते । ज्ञानवत् सुखदुःखेच्छाद्वेषधर्माधर्मा अपि बुद्धेरेब कृतिसामानाधिकरण्येन प्रतीतेः । न च बुद्धिश्चेतना परिणामित्वादिति मतमपास्तम् । — कृत्यदृष्टभोगानामिव चैतन्यस्याऽपि सामानाधिकरण्यप्रतीतेः तद्भिन्ने मानाभावाच्च । चेतनोह करोमीति प्रतीतिश्चैतन्यांशे भ्रमइति चेत्, कृत्यशेऽपि किं नेष्यते ? अन्यथा बुद्धेर्नित्यत्वे मोक्षाभावः, अनित्यत्वे तत्पूर्वमसंसारापत्तिः । नन्वचेतनाया प्रकृतेः कार्यत्वाद् बुद्धेरचेतनत्वम् कार्यकारणयोस्तादात्म्यादिति चेन्न । असिद्धेः कतु र्जन्यत्वे मानाभावात् । वीतरागजन्मादर्शनादनादित्वम्, अनादेशासम्भवान्नित्यत्वम्, तत् किं प्रकृत्यादिकल्पनेन ? नच “प्रकृतेः क्रियमाणानि गुंणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते " | ( भगवद् गीता ) ॥ इत्यनेन विरोध इति वाच्यम् । प्रकृतेः - अदृष्टस्य गुणैः - 'अदृष्टजन्यरिच्छादिभिः कर्त्ताहमिति - कर्त्ताऽहमेवेत्यस्य तदर्थत्वात्, " तत्रैव' सति कर्त्तारमात्मानं केवलं तु यः” (भगवद्गीता ) इत्यादि वता भगवता प्रकटीकृतोऽयमुपरिष्टादाशय इति सङ्क्षेपः ॥ આશય એ છે કે પૂર્વ જણાવ્યા મુજબ આત્મા કે પરમાત્મા જ્ઞાનસ્વરૂપ નથી પરંતુ જ્ઞાનવાત્ છે તેથી અર્થાન્દ્ આત્મામાં જ્ઞાનવત્ત્વ સિદ્ધ થવાથી તેમ જ આગળ જઈ ને કહેવામાં આવતી યુક્તિથી જે

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198