________________
(२) દ્રવ્યસંગ્રહમાં કહ્યું છે તે પ્રમાણે જીવ ઉપયોગમય, सभूत, पत्ता, २१ परिभाष्य, lal, संसारस्थ, सि અને સ્વભાવે ઉર્ધ્વગતિ છે.
તત્ત્વાર્થસાર એના અનેક પ્રકાર વર્ણવે છે – सामान्यादेकधा जीवो बद्धो मुक्तस्ततो द्विधा। स एवासिद्धनोसिद्धसिद्धत्वात् कीत्यते त्रिधा ॥ श्वभ्रतिर्यनरामर्त्य विकल्पात् स चतुर्विधः । प्रशमक्षयतद्वन्द्वपरिणामोदयो भवेत् ॥ भावपंचविधत्वात् स पंचभेदः प्ररुप्यते । षण्मार्गगमनात् षोढा सप्तधा सप्तभंगतः ॥ अष्टधाटगुणात्मत्वादष्टकर्मकृतोपि च । पदार्थनवकात्मत्वात् नवधा दशधा तु सः ॥ दशजीवभिदात्मत्वादिति चिन्त्यं यथागमम् ।
३२४...२ ३७ तत्वार्थसार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org