SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ (२) દ્રવ્યસંગ્રહમાં કહ્યું છે તે પ્રમાણે જીવ ઉપયોગમય, सभूत, पत्ता, २१ परिभाष्य, lal, संसारस्थ, सि અને સ્વભાવે ઉર્ધ્વગતિ છે. તત્ત્વાર્થસાર એના અનેક પ્રકાર વર્ણવે છે – सामान्यादेकधा जीवो बद्धो मुक्तस्ततो द्विधा। स एवासिद्धनोसिद्धसिद्धत्वात् कीत्यते त्रिधा ॥ श्वभ्रतिर्यनरामर्त्य विकल्पात् स चतुर्विधः । प्रशमक्षयतद्वन्द्वपरिणामोदयो भवेत् ॥ भावपंचविधत्वात् स पंचभेदः प्ररुप्यते । षण्मार्गगमनात् षोढा सप्तधा सप्तभंगतः ॥ अष्टधाटगुणात्मत्वादष्टकर्मकृतोपि च । पदार्थनवकात्मत्वात् नवधा दशधा तु सः ॥ दशजीवभिदात्मत्वादिति चिन्त्यं यथागमम् । ३२४...२ ३७ तत्वार्थसार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005294
Book TitleJinvani
Original Sutra AuthorN/A
AuthorHarisatya Bhattacharya, Sushil
PublisherUnjha Ayurvedic Faramacy
Publication Year1993
Total Pages286
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy