Book Title: Bhavyajan Kanthabharanam
Author(s): Arhaddas, Kailaschandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भव्यजनकण्ठाभरणके श्लोकोंका अकाराद्यनुक्रम। श्लोकः पृष्ठसंख्या श्लोकः पृष्ठसंख्या अथाशरीरानुपमाम्बुजाक्षी ३ | असंयतोऽप्यच्छसुदृष्टिरङ्गी ७२. अजाद्भवो भाविनमात्मशापम् १० अष्टाधिकायामपि विंशतो ये ८० अजः प्रियामात्ममुखान्तराले १३ | अाः सहाभिधयेति सवैः ८२ अनल्परागः श्रियमम्बुजाक्षः १५/ आ अलं कलावैभवरूपवर्यम् २० | आचार्यवर्याश्चरितानि शिष्यान् १. अकारणद्वेष्ययमेक एव २३ | आः कौरवान्पाण्डुसुतैरशेषान् १६ अप्याश्रिता आप्तधिया शिवाय २५ | आधारमप्याश्रितमप्यशेषम् ३५ अथाप्रमाणैरयथार्थवादि- २६ | आमन्त्रणाद्यपिवतोऽपि मद्य- ३९ अन्धा इवान्धैरबुधैरमीभिः | आप्तोऽर्थतः स्यादमरागमाद्यैः । ४२ अस्मादमून्वेतपटादिकाप्तान २९ आच्छिद्य दोषानपि घातिकर्मा- ४७ अनाथनारीव्यथनैनसा किम् ३६ | आस्थायिकानावमतुल्यमानअल्गारकोऽङ्गारवदुग्रवृत्तिः ३८ आत्मप्रदेशस्थितकर्म येन ६२ अशेषदोषावृतिविप्रमुक्तः ४३ | आसनभव्योत्तमभावकर्मअशोकवृक्षः सुरपुष्पवृष्टिः । ४५ | आस्तिक्यमस्तीति समस्ततत्त्वम् अशैः कृतामप्यनलं ग्रहीतुम् ४८ आत्माङ्गभेदावगमप्रभावात्। ७९ असह्यदुःखावसथे भवेऽस्मिन् ५५ | आचार्यवर्याः स्वपदं दिशन्तु ट. अदोषिणस्तस्य वचोऽप्यदोषि ५६ | आराध्यमानामलदर्शनास्ते . अमूर्तमन्योऽन्यकृतोपकार ५८ |आप्तादिरूपमिति सिद्धमवेत्य ८५ अस्त्रीत्वपुम्भावनपुंसकत्वम् अजीवतत्त्वं शरसख्यमत्र ५९ / इत्युक्तिमाकर्ण्य शिवाइयोऽपि ७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104