Book Title: Bhavyajan Kanthabharanam
Author(s): Arhaddas, Kailaschandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra श्लोकः ताम्यप्रशस्तानि तदाश्रयाणि सान्याचरन्तः सपरिग्रहा ये ते यापनीसंघनुषो जनाश्व त्यक्ताखिलशोदितमुख्यकालसरूपलादेरपि जायमानो तृणं च धेनुर्महिषीजलं च तीर्थानि देवा मुनयश्च सर्वे ततो न गावो बुधमाननीयाः तत्सूक्ष्मदूरान्सरिताः पदार्थाः तस्यैव यत्सम्भवतीह तथ्यः अस्मि निदानीमिव सार्वभौमे तस्यैव वाक्यं भवति प्रमाणम् तस्याङिगनां मातुरिवोरसानाम् तत्रैव सूक्तं पुरुषादितत्त्वम् तत्रात्मतत्त्वं सहजोपयोगि तद्देवमूढं यदिहाञ्चतीति त्रीण्यप्रशस्तेक्षण बोधवृत्ता तेनागम्य व्रतमोहहानौ www.kobatirth.org ते पात्रदानानि जिनेन्द्रपूजा: त एव मान्या भुवि धार्मिकौधाः द दिव्यत्तपोविघ्नकृते समेताम् दुर्वर्तनातिवरप्रदानात् -दिशेन च स्थावरजातघातः ११३) पृष्ठ संख्या श्लोकः २७ दानादिना स्थावरजातघातम् २७ द्विजातिषुभूय मखैरमीषु २८ | देवागमादीनि समीक्ष्य मत्वा २९ देवद्रुमो वा जिन एव दत्ते ३४ | द्रव्येषु सत्स्वप्यखिलस्य जन्तोः ४० द्रव्याणि षड् जैनमतेऽग ते मी ४० | देवाधिदेवो जिन एव देवः ४० देशेषु कालेषु कुलेषु सर्वे ४४ ४५ ५१ ५५ ५६ ५७ ५७ ६७ ६८ ७६ ८३ ८४ Acharya Shri Kailassagarsuri Gyanmandir १४ २५ ३.१ पृष्ठसंख्या ३१ ३२ ૪૨ प पतिर्न सलापमपि प्रयुक्ते प्रमाति रागात्प्रमथेट् परस्त्री: पुरारिरासीत् त्रिपुराणि पूर्णा प्रियावियोगेऽ यमयात्पिनाकी For Private And Personal Use Only ܪ ध धर्मो झषस्येव जलं गतौ स्यात् वातातिरागीव पुरोहितः सन् न निरस्य लज्जां निखिलाङगभूषाम् ११ निजाननेनोदरमेत्य विश्वम् नात्मास्ति जन्मास्ति पुनर्न कर्ता नश्यन्ति नागा नकुलस्य नादैः निरीक्ष्य गोपालघटोत्यधूमम् निराकृतान्तस्तमसो निषेव्याः ६० ६६ ३.३ १७ २३ ३१ r

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104