Book Title: Bhavyajan Kanthabharanam
Author(s): Arhaddas, Kailaschandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra श्लोकः www.kobatirth.org श श्री माजिनो में श्रियमेष दिश्यात् श्री गौतमाद्या जिनयोगिनो ये ( १५ ) पृष्टसंख्या स सदापि सिद्धो मयि संनिदध्यात् सर्वोऽप्यदुःखं सुखमिच्छतीह स्वद्रव्य कालक्षितिभावतोऽस्ति सा जाह्नवी शङ्करधर्मपत्नी स्रष्टुः स्वसृष्टेषु जगत्स्वदृष्टे समेत्य रागात्पुरुषोत्तमोऽपि Acharya Shri Kailassagarsuri Gyanmandir श्लोकः सदा वनरालीषु सरोवरेषु १ | सुरारिवक्षस्स्थल वज्रशङ्कुः स्थितं जगराजठरे समस्तम् १६ ११ १९ २० २४ - शम्भुर्ददौ तुम्बरुनारदाभ्याम् शंभुः स मोहानिजभक्त चित्तम् शिरोऽक्षिजिह्वाकरदेह जातशिवाय शापं विततार कोपात् शिवोत्तमाङ्गेऽपि पितामहस्य शिवा भवन्तीह मृताङ्गिसत्वाः शुक्रार्तवोत्थं खलु धातुयापम् सिताम्बराः सिद्धिपथच्युतास्ते २८ २० स्वप्नेऽपि रुच्याः सुधियां न वेदाः दे ३३ सदाप्यहिंसा जनितोऽस्ति धर्मः ३० सुराः सुधां स्वःसुलभां शुचिं च ३३ ३३ शिवादिकेभ्यो जिन एव मान्यः ३२ ४७ ३२ ५१ श्रित्वादिमं तापमतेष्वबुद्धाश्रीमान्स्वयम्भूवृषभो जितात्मा ३७ ५२ ३७ ५७ ૪. शास्त्रं हितं शास्ति भवाम्बुराशेः श्रद्धानमस्यैव दुरापमुक्तम् शङ्का च काङ्क्षा विचिकित्सयामा ६८ ६३ सर्वत्र सर्वेऽप्यथवा वसन्तु सन्मार्गसन्दर्शि वचोऽस्ति नाम्ना ४३ संसारदुःखातपतप्यमान ४६ | संसारितासूच करागरोष ४६ १ सुधांशुबिम्बे तमसेव शुद्धे ३ सिंहासनं यत्र सितातपत्र ४ संसारकक्षे बहुदुःखदावे ३ ७ सर्वे जगद्विष्णुमयं वदन्तः १० १० १४ स स्यान्नृसिंहोऽपि सतामसेव्यः सर्वत्र सत्यामपि दृष्टपूर्वे पृष्ठसंख्या स्पृष्टे कथञ्चित्क्षतजे च मांसे सर्वेऽपि विप्राः पितृलोकगाश्च सितांशुसूरौ जनितो कदाचित् सितांशुसूरग्रहणे जगत्यां ११ सतो हितं शास्ति स एव देवः १४ स्वर्गावतारं जननाभिषेकमू १६ स्थितःस राजत्तललो कहर्म्य For Private And Personal Use Only ૪૮ ४८ ४९ ५२ ५३ ५४

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104