________________
Shri Mahavir Jain Aradhana Kendra
श्लोकः
www.kobatirth.org
श
श्री माजिनो में श्रियमेष दिश्यात्
श्री गौतमाद्या जिनयोगिनो ये
( १५ )
पृष्टसंख्या
स
सदापि सिद्धो मयि संनिदध्यात् सर्वोऽप्यदुःखं सुखमिच्छतीह स्वद्रव्य कालक्षितिभावतोऽस्ति सा जाह्नवी शङ्करधर्मपत्नी स्रष्टुः स्वसृष्टेषु जगत्स्वदृष्टे
समेत्य रागात्पुरुषोत्तमोऽपि
Acharya Shri Kailassagarsuri Gyanmandir
श्लोकः
सदा वनरालीषु सरोवरेषु
१ | सुरारिवक्षस्स्थल वज्रशङ्कुः
स्थितं जगराजठरे समस्तम्
१६
११
१९
२०
२४
-
शम्भुर्ददौ तुम्बरुनारदाभ्याम् शंभुः स मोहानिजभक्त चित्तम् शिरोऽक्षिजिह्वाकरदेह जातशिवाय शापं विततार कोपात् शिवोत्तमाङ्गेऽपि पितामहस्य शिवा भवन्तीह मृताङ्गिसत्वाः शुक्रार्तवोत्थं खलु धातुयापम्
सिताम्बराः सिद्धिपथच्युतास्ते
२८
२०
स्वप्नेऽपि रुच्याः सुधियां न वेदाः दे ३३ सदाप्यहिंसा जनितोऽस्ति धर्मः ३० सुराः सुधां स्वःसुलभां शुचिं च
३३
३३
शिवादिकेभ्यो जिन एव मान्यः
३२
४७
३२
५१
श्रित्वादिमं तापमतेष्वबुद्धाश्रीमान्स्वयम्भूवृषभो जितात्मा
३७
५२
३७
५७
૪.
शास्त्रं हितं शास्ति भवाम्बुराशेः श्रद्धानमस्यैव दुरापमुक्तम् शङ्का च काङ्क्षा विचिकित्सयामा ६८
६३
सर्वत्र सर्वेऽप्यथवा वसन्तु सन्मार्गसन्दर्शि वचोऽस्ति नाम्ना ४३
संसारदुःखातपतप्यमान
४६
| संसारितासूच करागरोष
४६
१
सुधांशुबिम्बे तमसेव शुद्धे
३ सिंहासनं यत्र सितातपत्र
४ संसारकक्षे बहुदुःखदावे
३
७ सर्वे जगद्विष्णुमयं वदन्तः
१०
१०
१४
स स्यान्नृसिंहोऽपि सतामसेव्यः
सर्वत्र सत्यामपि दृष्टपूर्वे
पृष्ठसंख्या
स्पृष्टे कथञ्चित्क्षतजे च मांसे सर्वेऽपि विप्राः पितृलोकगाश्च
सितांशुसूरौ जनितो कदाचित्
सितांशुसूरग्रहणे जगत्यां
११
सतो हितं शास्ति स एव देवः
१४
स्वर्गावतारं जननाभिषेकमू
१६ स्थितःस राजत्तललो कहर्म्य
For Private And Personal Use Only
૪૮
४८
४९
५२
५३
५४