________________
अनारकोखमः । पिक्षाऽभ्यासप्रकटनमावकोशलेन खादक चाभावात् । यदि तु विगलितवेद्यान्सरत्वमनुकणामपि दृश्यते, तदा तेषामपि सामाजिकत्वमेव। अनु. करणन्तु संस्कारवशादेव जोवन्मतानामाहारविहारादिवत्-नेन सामाजिकामामेव रसः । (द)। हममशधारिणो नटस्य च लोके रमोत्पत्तिः श्रूयते, तबाह-यदीति। ननु नटस्य सामाजिकस्य रमानुभवकाने विगलितवद्यान्तरत्वात् कथन्तस्यानुकरणं सम्भवति, तवा:संस्कारवशादेवेति। भक्तिमुक्तिदत्वचापि कायस्य प्रयोजनत्वेनोक्तं तच्चातिरिकमेव, न सबस्य तदेकान्तिकतयेतर व्यवछिन्नतया वा सम्भवतीति मरणीयम् । एवमेव धर्ममोक्षशास्त्रप्रतिषिरेऽनुरागिवि वेश्याणमावलम्बिनि भावानुवन्धे रसत्व कायोपयोगीति नोल्वयं वचः।
(६) रससझावे 'प्रमावचवणेवाब-सच सामाजिकानामेव केवलं सम्भवति । अतएव रसो नानुकत्र्तगतः, नाप्यनु कार्यगतो वा, परसपलह,गत एव। निखिललगत्स्थितिकतो धम्मस्येवास्याप्यास्वादनमेव जीवनं सेवन भोगो वा. स एवेश परः पदार्थः। तथा च कश्चिदाधुनिकः प्रतोच्यमनस्तत्त्वकोविदः
[ Cr. in another context. 'Religion is neither an act of knowledge nor a rule: it is a life, it is an experience ; and this life has its source in the deepest part of our being, viz. feeling. We cannot proceed through knowledge of religion to religion--this latter is an original fact. -Emile Boutroux in Science and Religion in Comtemporary Philosophy, translated into English by Jonathan Nield (1909.] .. सच रबादिवासनां विना नोत्पद्यत इति प्रागेवावीचाम। त एव सामाविकधुण्या ये कविप्रतिभासमत्यापितकाचहारेण वक्षाखादसहोदरस्य रमाखादस्य विषयिणो जायन्ते। सामाजिकवृदयेष्वेव कविवाक्याबि वहसंस्काराणि सफलानि च नायम्। केचिदाधुनिकाः पाचावकायाप्रवुद्धय आप्तवाच व सामानिकम्मन्यत्वमेव कवे: स्वप्रतिभोहड्ने परमं लक्ष्यं मन्यमाना एवमद्घोषयन्ति
Cf. Spingarn-- Creative Criticism) 1p.43) : - Thu identity of genius and taste is the final achizment of molien thought on the subiect of art; and it means that fundamentally in their most significant moment, the creative and the critical instincts are one and the same).
यसोऽपालतगतोऽप्युपभोग्यताक्तसक्त मूलेऽत्र वृत्तिप्रतीके-तथाहि नटेनानु. नियमाबाद्यनारसन्दर्भ।