Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 426
________________ अलङ्कारकौस्तुभः । मा कुरु मानिनि ! कृष्ण पदगतमुत्थाप्य विषमविषतीक्ष्यम् । पालिङ्ग भुवनमङ्गलमङ्गलमन्तर्मलं मानम् ॥ ७७ wa वाक्यद्दयस्थपदानि व्यत्ययेन वाक्यद्दयान्तर्गतानि । एकवाक्यगतपदानामन्योन्यसङ्गुलत्वेन तु क्लिष्टमिति भेदः । कवाचकं यथा -३८० किमिन्दुः, किं सरसिजं, किमास्यं, ललिताङ्गि ! किम् । खच्चनौ, किं स्मरशरौ राधे!, किं लोचने तव ॥ ७८ पत्रोत्तरास्यैकं 'कि' मिति वाचकं पूर्वार्द्धन्ते । पदान्तपतितं राधे ! पश्य कृष्ण रुषं त्यज । तन्मम श्रूयतां वाणी गाढ़ो मानः परं विषम् ॥ ७९ दिख इति तथा । पत्र तच्छब्दः पूर्वार्डवाक्यस्थ :- तत् तस्मादुषन्त्यजेत्यर्थः । स तूतरा - अनभिडितवाचं यथाकासो हरिर्मम मनोरथदूरवर्ती, काहं, न मे गुणलवो, न कलाऽणुकश्च (च) । किं दूति ! दूनयसि मां त्वमलीकयैव वाचा, विचारय कथं स वशो मम स्यात् ॥८० va मनोरथस्यापि दूरवर्ती, गुणस्यापि लवः, इत्यवयवाच्यमनभिहितम् । कलाया अप्यणुक रणितादि नूपुरादिषु विहगादिषु कूजितादीनि । स्तनितादि च जलदादी भेय्यादिषु भाङ्गतादीनि || मथितादीनि च मुरते वादि भेकादिषु प्रसिद्धिरियम् । अस्या विपर्य्यये स्यात् प्रसिद्धिहतदूषणं वाक्ये ॥ ३४५ का - ननु कथं सङ्कीर्णस्य स्वतन्त्रदोषत्वमुक्त क्लिष्टदोष एव तस्यान्तर्मासम्भवात् इत्यत शाह – एकेति । क्लिष्टस्थल एकवाक्यगतानां पदानां क्ल शेनान्वये दोषः व्यत तु वाक्य दय• प्रसिद्धाकाणु का शुकादीनां स्मरणम् । व्यविम्टष्टविधयांशत्वं लक्ष्य पूर्वत्र न कुत्रचित् वाक्यस्य काऽप्याकाङ्क्षाजनिता बाधा वरवत्ति, उत्तरत्र तु साऽस्य देति रहस्यम् । सङ्गीतकविरचनामिति - 'स्त्रीयां सङ्गीतविधिमादित्ये ' याचार्य्यदण्डि प्रदर्शितोदाहरण इवात्रापि

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448