Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
३८६
अलङ्कारकौस्तुभः । श्रीकेशवयोरपीति केचित् (ठ)। केचित्त वर्णयन्ति, तयोरीवरत्वाद्देवतात्व नेति। वर्णनं यथा___ 'विपरीअरए लच्छी'मित्यादि ( काव्यप्रकाशोदाहृते ५म श्लोक १३ श्लोके )। 'अन्धवमन्धसमये' इत्यादि च ।
राधामाधवयोस्तु वर्णनोयमेव (ठ), सर्वेश्वरत्वेन देवतावाभावात्, विधिवाक्यच विक्रीडितं ब्रजवधभिरिदञ्च विष्णोः श्रद्धाऽन्वितोऽनु शृणुयादथ वर्णयेद्य' (श्रीमद्भागवतपुराणे १०।३।३८) इत्यादि। किन्तु यत्र यत्रानौचित्य प्रतीयते तत्तदेव न वर्णनीयमिति । उक्तं हि ध्वनिकता
पनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिदौचित्यबन्धस्तु रस्यस्योपनिषत् परा ॥ इति ॥
___(Dhvanyaloka. p. 145). अनङ्गस्य रसानुपकारकस्य प्रकरणं दुष्टम् । जामुदाहरणम् । एकाश्रयत्वे रसयोन विरोधः प्रवर्तते । भिन्नाश्रयत्वे विरोधः शान्तशृङ्गारयोर्यथा ॥ ३५०का
एकाश्रयत्वे हास्य शृङ्गारयोरडुतहासयोरद्भुतशृङ्गारयोर्वीरकरुणयोन विरोधः। शान्त शृङ्गारयोः शृङ्गारकरुपयोः शृङ्गारबीभत्सयोः केवलं बन्धस्तु रसस्य सर्वोत्कयोपनिषत्परमप्रमाणीभूतवेदतुला इत्यर्थः ! एकाश्रयत्व इतिएकविषये हासष्ट ङ्गारयोर्न विरोधः, भिन्नविषये तु सुतरामेव विरोधी नास्ति । ___ (3) श्री केशवयोरपीत्यादि-तयोदेवतात्वेऽयं सिद्धान्तः। यदुदाहृतं सगौरवं तैरेव"राधामाधवयोरेव विलासः (प्टङ्गारः) अतिरोचनः ।" अन भागवतपुराणीयराद्धान्तः (कपास्तु भगवान् खय'मिति ) समस्यापूरकः। अनौचित्यादित्यादि-यौचित्यपदार्थ स्यार्थविचारः श्रीक्षेमेन्द्रादिभिः कृतः, ध्वन्यालोकेऽस्य यौक्तिकता प्रतिपादिता। यथा वनवावस्थसौताया इत्यादि-यथोत्तररामचरिते घड्थे। शान्तशुङ्गारयोः कचिन्न दोष इति-'क्षिप्तो स्वावलम्ब' इत्यादि पद्यालोचनेनानन्दवर्द्धनादिभिरन्यैरपि प्राचीनरयं पक्षः प्रवर्तितः। पारमार्थिकतत्त्वे तु न कोऽपि विरोधः-सच्चिदानन्दरूपस्य रसस्य खण्डतो धनविश्लेघे न काऽपि विच्छित्तिः, न वा स्थायिविरोधनैव केवलं तत्वम्भवः। एतच्चालोचितं दर्पणकता खग्रन्थ तत एव द्रश्यम्। रसस्य दार्शनिकमतानुमतचेतन्यभेदखीकारे विरोध कथाऽपि न जागतिं कुतः पुनर्विरोधभावसम्भावनेति सुप्रकटम्। तथाचामाणक:-शिरो नास्ति शिरोयथा । यदाहुः प्राचीनटीकाकृत:-'चैतन्यभेदादावाद्याद स रसस्तादृशो मत' इति । विणेत्यादि-भक्तिसिद्धान्तसारभूतमेतत्। यदाहुरदैताचार्यवर्ध्या अपि भक्ति

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448