Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
दशमः किरणः ।
विरोध एव । शृङ्गारकरुणयोरङ्गाङ्गिभावे न दोषः । यथा वनवासस्य सीताया
२८७
अत्र करुणोऽङ्गी शृङ्गारोऽङ्गम् ।
गर्भदर्शनात् प्राक् शृङ्गार स्मृति: (ठ) ।
यथा
T
शान्तशृङ्गारयोः कचित्र दोषः । निर्वाणनिम्बरसमेव पिबन्ति केचिह्नव्या न ते रसविशेषविदो वयन्तु । श्यामामृतं मदनमन्थरगोपरामानेत्र ज्ञ्जली चुलुकितावसितं पिबामः (ठ) ॥ ११३ पूर्वाडें शान्तः परार्डे शृङ्गार:, तथाऽपि शुद्दम् — शान्तस्य न्यङ्गुतत्वात् शृङ्गार एव पुष्टः । प्रागुक्तलचणस्य रसस्थानन्दस्वरूपत्वेन प्रतिपादितैको रसस्य रसेन विरोध इति यदिह प्रतिपाद्यते तन्तु सामग्रीभूतस्य स्थाय्यादेव, मतु रसस्य ( १२ ) ।
* इत्यलङ्कारकौस्तुभे दोषप्रदर्शनो नाम दशमः किरणः । *
समाप्तोऽयं ग्रन्थः ।
भिन्नविषये शान्तष्टङ्गारयोर्विरोधः, एकविषये तु सुतरामेव विरोधः । निर्वाति- उदा यथाऽत्र मुकुलं विहाय कटुकषायकण्टकितां लतां खादन्ति, तथा केचिद्भगवद्र गुणमाधुर्य्यादिकं विहाय निर्वाधरूप निम्बर सं पिबन्ति । तें भव्या न रखविशेषविद्याः । वयन्तु मदनेन मन्थरा या गोपाङ्गनानेवालीरूपा रखना तथा चुलुकितमाखादितं तव वावसितं ताभिः स्वीयत्वेन निश्चितं यत् श्यामाम्टतं तत् पिबाम: : - इति ।
मार्गोपदेशका मधुसूदनसरस्वतीचरणाः स्वग्रन्थे भक्तिरसायने - 'नवरसमिलितं वा केवलं वा पुमर्थं परममपि सुकुन्दे भक्तियोगं वदन्तीति प्रास्ताविक प्रसक्ति सूचयन्तोऽप्यप्तप्ता इवाश्रान्ताः – 'तब्बन्धायां द्रुतौ शुद्धा रतिर्गोविन्दगोचरा । एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यते' इति । बहवोऽप्यपरेऽद्वै तवोथीपथिका गोपवधू विटेन वशीकृतश्चित्तवित्ता एतदनुषक्तं श्रीभागवत पुराणवचनमेव समर्थयन्ति । 'श्रेयः खतिं भक्तिमुदस्य ते विभो ! क्लिश्यन्ति ये केवलबोत्रशब्धये । तेघामसौ क्लेशल एव शिष्यते नान्यं यथा स्थूलतुघाव घातिनाम्' इति । निर्वायेत्यादि पढ्यं कवेः श्रीचैतन्यचन्द्रोदये नाटके स्थितम् - मुद्रित पुस्तकस्थः पाठः किच्चिद्दिभिन्नः । निर्वाण निम्बरसमिति साधुः पदविन्यासः । बनार्थ एवमाहुराजंडा रिकवयः
(१२) (च) (छ) पुस्तकयोर्मूल इस अम् 'श्रीमत: कर्णपूरस्य चरणावनिशं भजेा निर्मितः अयबार्हो येनाखङ्कारकौस्तुभः ।' इत्यंशोऽयथोपखभ्यते । स भ टौवाऽवसाने यदि भवितुमर्हति तदेव विनिवेभ्यः । (ख) पुस्तके टोकावसाने पाठो यथा - समाप्तेयं यन्बल ठोका । श्रौलीराधागोविन्दो जयतितराम् । श्रीमतः कर्णपूरस्थ चरणावित्यादि ।

Page Navigation
1 ... 441 442 443 444 445 446 447 448