Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
३९८
अखकारकौस्तुभः। केचित् प्रवीचमतयः-"तत्तद्रसाम्टतमयान् विषयान् विहाय मुग्धश्चिरं अयति मोक्ष. मास्थलों यः। तस्यात्मनः कथमिवास्त गुणो विनाशो भोगात्ययेऽपि विकला विभता न यो"ति।
रसघनबन्धी कर्णपूरप्रबन्ध विशदपदकदम्बैटिप्पणीमादरण। पर चयनुमाया प्राच्यपाश्चात्यविद्यासरभिसरणसन्धो मास्ततन्द्रो नवौगः ॥ १ कौस्तुभे मणिमये वनमाला मौलिकावलिरिति प्रथमानाः । उहरं दधति यन्मयि मोहाल्लाघवं किमपि तलघु, यातु ॥२ पुवातिशान्तिक्षमया धिया था न्यलेकदा धूर्जनकेन केन । সম্বন্ধিংনিন ভাল স্বচ্ছ হিলিস্তিন ॥ ২ अशक्तानां बसहरी ध्रुवं ज्योति प्रमादाताम । अस्तु में शरणं वस्तु चिदानन्दमयं महत् ॥ ४ भडपल्लीनिवासस्य शिव ! श्रीशिवशम्मणः। कमणलवलिमोम छतौ प्रीतिरिहास्तु ते ॥ ५
इति वाशिष्ठान्वयसम्भव-श्रीशिवप्रसादभट्टाचार्यशताया. मलङ्कारकौस्तुभमौक्तिकावल्या-सतराहमवसितम्।
समाप्तोऽयं ग्रन्थः । शम्। .

Page Navigation
1 ... 442 443 444 445 446 447 448