Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
३८२
अलङ्कारकौस्तुभः । लक्षयुगपत्सं रावमभ्येषि रे' इत्यादि स्यात्तदा न दोषः ।
गर्भितं प्रकृतवाक्येऽप्रकृतवाक्यस्य गर्भस्थितिः । यथाझझाऽनिलमिव लवलीप्रणयलता न सहते दीर्घाम् । प्रतिघां, प्रियसखि ! तत्वं वदामि तव, माऽतिकोपिनी भूयाः ॥ ८४
पत्र 'तत्त्व वदामि तवेति वाक्यान्तरं गर्भितम्-प्रतः 'प्रतिघां मानिनि ! राधे ! तेन त्वं माऽतिकोपिनी भूया' इति साधु ।
भम्नक्रमो भग्नप्रक्रम इत्यर्थः स च कारक-वचन-पर्यायादि-क्रमभङ्गादित्वेन बहुधा भवति। यथा
काचिदीणां मुरजमपरा काऽपि वंशौं दधाना काश्चित्तालं करकिशलये तालधारित्वमाप्ताः । चक्रः सङ्गीतकविरचनां (च) रासमध्ये कयाचि.
हानं नानाखरपरिमलं मोदमुच्चैविने ॥ ८५ अत्र 'कयाचिदिति कारक क्रमभङ्गः, 'काश्चिदिति वचनक्रमभङ्गःतेन 'काश्चिदिति स्थान 'काचिदि त्येव पाव्यम्, 'पाप्ता' इत्यत्र विसर्गाभावश्च, 'चक्र'रित्यत्र 'चके' इति च । 'कयाचिदि' त्यत्र 'रासमासाद्य काचि-गानं मानाखरपरिमलामोदमाविश्वका ति पाठ्यम् । पायक्रमभङ्गो यथा
हर: कपा काऽपि समुज्जिहीते, मुकुन्दभक्तेषु न चापरेषु (च) । ८६ अत्र पयायक्रमभङ्गः। तेन 'हरिप्रियेष्वेव न चापरेष्विति वाच्यम् । इदं ये प्राचीना देवतादिविषये रसं न मन्यन्ते तेषां मतानुरोधेन लिखितम् । ते तु सत्यं व्याहरन्ति श्रीभगवन्तं विनाऽन्येषां नामान्तराभावाझेदप्रतीतिः स्थादेव, तत्तत्रामा प्रसिदस्य श्रीभगवतस्तु नामान्तराख्यानन पायक्रमभङ्गदोषः, तस्य नानामनन्तत्वात्। अत्र तु सुतरां न दोषः, हरिमुकुन्दयोर्भेदकन्दरसमूहाना गर्भा यत्र तथा स्यात्तथाऽरिशासुरंगोष्ठादयते प्राप्नोति । वक्रन्तरस्य वर्णनकर्तुजैनस्योक्तौ। स समासः। तेनेति-उपलक्षस्य मत्तषसमूहस्येव यो युगपत संरावोऽतिघोरशब्दो यत्र तथा स्यात्तथाऽभ्यघि अभिमुखं गछसि। . रेरिति-हरिभक्तस्वित्येव पर्यायक्रमः। 'सकुन्दभक्त पिति पदेन तस्य भङ्गो शेयः। बन कथितस्य परि' पदस्य पुनः कथनात या पौनरत्याशा माऽप्यन न कायंत्याहतथा चेति।

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448