Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
दशमः किरणः ।
२८७ हेतुहतो यथा-अपि देशः स किमास्ते श्रवणशलाकेव कोकिलालप्तिः ।
दावानलकीला इव न यत्र सखि ! चन्द्रमःपादाः ॥ ८५ पत्र कोकिलालस्यादः श्रवणशलाकाऽऽदिखे हेतुनौतः । तेन 'प्रियाविरहेन स देशः श्रवण शलाकेव यत्र न पिकोक्तिः । न च दवदानवाला इव वा यतेन्दुदीधितय' इति पाव्यम् । 'अपि देशः स कि मास्ते श्रवणलाकेव कोकिलालप्तिः। दावानल कोला इव दयितवियोगे न यत्र पशिभासः ।' इति चेत्तदा व्यङ्गयविरुडो भवति-यस्मिन् देशे वल्लभान्तरं लम्यत इति व्यय विरुद्धम्। प्रसिद्धिविरुद्यो यथा
वमनाकुलवकुलतरो! मत्तः खलु सुभग एवासि ।
राधायाः पदकमलजघाताद्यदकालफुल्लोऽसि ॥ ८५ . अब पद्मिन्याचरणाघातेन रक्ताशोक एवाकाले फुलति, मुखमदिरा. गण्डषण हि वकुल इति कविसम्प्रदायप्रसिद्धिः (ज)-तदन्यथा चेत् प्रसिधिविरुदोऽर्थ:-तेन 'राधाया मुखमदिरागण्डूषबलादकालफुल्लो यदिति वाच्यम् ।
विद्याविरुद्धः शास्त्र विरुही यथाअयं महात्मा परमस्तपखो वायी निशीथेषु निशीथभोजी (ज) ॥८७ अपि देश रति-स देश उपदिश्यता, तहे शजिामिघा नायिकाया अभिप्रायः।
(ज) सखमदिरेत्यादि-तथा च संग्रहः-स्त्रीणां स्यात् प्रियङ्गर्विकसति वकुलो योषितामास्यमयात् पादाघातादशोकस्तिलककुरवको वीक्षणालिङ्गनाभ्याम्। मन्दारो नर्मवाक्यात् पटुम्टदुहसनाचम्पको वक्रवातात् गीतालापानमेव विकसति च पुरो नर्तनात कर्णिकार' इति । कविसम्प्रदायसिद्धिरिति--एतदधिकानां कविप्रसिद्वितां सामान्यत: परामर्श: साहित्यदर्पणे 'मालिन्यं योनि पाप' इत्यादिनोदिष्टस्तत एवालोकनीयः। एषां कक्षाविभागे नियामकं वचनम्-'असतोऽपि निबन्ध न सतामप्यनिवन्धनात्। नियमस्य पुरस्कारात सम्प्रदायविधा मत' इति । अत्र 'वस्तुत्तिरतन्त्र, कविसमयः प्रमाब'. मिति यायावरीयसिद्धान्तस्तन्त्रम्। राजशेखरकृतायां कायमीमांसायां केशवमिन- । । रचितेऽलङ्कारशेखरे वाग्भटोये कायालङ्कारे जिनसे नक्कतेऽलङ्कारचिन्तामणौ तथैवमारिष

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448