Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 439
________________ दशमः किरणः । अथ रसदोषानाह रसानां शब्दवाच्यत्वं स्थायिनां व्यभिचारिणाम् | विभावस्यानुभावस्य व्यक्तौ कष्टा च कल्पना ॥ प्रतिलोमविभावादिग्रहो दीप्तिरभोक्षाणः । arr विस्तारहासौ च तथाऽङ्गस्यातिविस्तृतिः ॥ अह्निनोऽनभिसन्धानं प्रकृतोनां व्यतिक्रमः । अनङ्गस्य प्रकटनं रसदोषा इमे स्मृताः ॥ ३४९ का - तत्र रसानां शब्दवाच्यत्व (ट) यथा राधामाधवयोरेव शृङ्गारः श्रुतिरोचनः । वैदग्धंत्र यत्र पर्य्याप्तं कृतार्थश्च मनोभवः ॥ १०७ अत्र ‘शृङ्गार’शब्दः । किन्तु 'विलासः श्रुतिरोचन' इति पाठ्यम् । एवं रसादिशब्दश्च । एवं वीरादयश्च । रसादीनां शृङ्गारादिपरत्व एव दोषः, नवाखादादिपरत्वे, तस्य नानाऽर्थत्वात् । तेन सरसो रसवान् रसिक इत्यादी न दोषः । 1 'चन्दनानिलचन्द्रांशुपुंस्कोकिल क ल खनैः । माधत्र्यां रजनी राधाकृष्णयो रतिरेधत ॥ १०८ ३८३ ब्यतो मुनिवचनबलःत् काव्येऽश्लीलार्थबोधकदार्थ पद प्रगोगोऽपि न कर्त्तय इति भावः । विभावस्येति — रखसाचात्कारे रसान्तःपातितया विभावादित्रयाणां सम्यक्तयाऽभिव्यक्तिरपेचिता भवति । यत्र तु अनुमात्रस्य चमत्कारातिशयेन तस्यैव रसे प्राधान्येनाभियक्तिर्न तु विभावादेः, विभावादयस्तु व्यनुभावपय्र्यवसायिनो भवन्ति, तत्र विभावस्याभिव्यक्तौ कष्टकल्पना, ५० (ट) रमदोषा इति - श्रत्रापि गतानुगतिकतया प्राचीनतर निबन्धानुखति:, प्रबन्धाश्रयत्वादुदाहरणप्रपञ्चोऽपि तती गृहीतः । ते च निबन्धकारा: प्राचीनतराणां शास्त्रहर सरणिमनुसरन्तीति कुतोऽव वैमुख्यावसरः ? रसानां शब्दवान्यत्वमिति - एवमेव भूयसां प्राचीनानां दर्शनं यक्ऋङ्गारादिपदसमावेशनेनापि रसादीनामवर्गातिः स्यात् । तथाचोद्भटकते भामह विवरणे 'पञ्चरूपो रस' इति प्रतिपत्तिः । एवमपि तन्मतनुसृत्य कृतार्यां प्रतौद्दारेन्दुराजलघुवृत्तौ 'एतेषां पञ्चाशतसंख्यानां भावानां सूचकाच्चत्वारोऽनुभावादयः । ते चानुभावा विभावा व्यभिचारिणः स्वशब्दश्च ।' जिज्ञासुभिवद्भटीयकाव्यालङ्कारोपरि प्रतौहारेन्दुराजकृतो लघुवृत्तिग्रन्थः प्रेयखिलचणयाकरणपरः परामर्श -

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448