Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 437
________________ ३८१ दशमः किरणः । कर्णावतंसादिषु यत् कर्णादिशब्द ईक्ष्यते । तत्सान्निध्यादिबोधार्थ तजन यं न प्रयोजयेत् ॥ ३४७ का___ अवतंसादिशब्द: कर्णाद्याभरणार्थक एव, तथाऽपि नेषु कर्णादिशब्दो यदील्यते तत्सदारूढत्वादिप्रतिपत्तार्थ जे यं, न तद्रूष्यमित्यर्थः । न तु 'प्रयोजयेत् खयं कविनाऽप्रयोज्यम्', (अ) 'प्रक्षालनाहि परस्य दूरादस्पर्श नं वर'मिति न्यायात् । यदि दृश्यते क्वापि, तदा न दूषयेदिति यावत्। प्रादिशब्दात् शिरःशेखरः,श्रवणकुण्डलं, धनुा-एवारूढत्वाद्यर्थः । मुक्ताहारः, पुष्पमालाअनयोरन्यरत्नामि श्रत्वोत्कृष्ट पुष्य निर्मितत्वे, केवल-'हार'शब्देन केवल-'माला'शब्देनैव तत्तत्प्रतीतेः। न प्रयोजयेदित्यस्यायमों वा, एवमादीनां कवि. प्रयुक्तत्वात् कदाचित् प्रयोक्त व्यत्वञ्च, नवित्यादिदिशा पादनूपुरजघनकाच्चयादि प्रयोक्तव्यमिति (अ)। 'वाचं जगादे' त्यादिषु वाग्विशेषणार्टमेव वाचमित्यादिप्रयोगः-विशेषणा. भावे तु 'वाचं जगादेति दोष एव, धात्वर्येनेव प्रतोतेः । अत्रापि क्रियाविशेषणेनैव तदवगतर्न दातव्य' 'वाच'मित्यादिपदमिति केचित, (अ) तन्त्र, बहुविशेषणे क्रियाविशेषणं न चमत्कारि। एवं पद्भयां गच्छतोत्यादिष्वपि विशेषणे सति न दोषः (११)। ख्यातेऽर्थे नितुता न दोषः, ख्यातेरेव झटिति बुझेऽथे हेतु पक्षते । श्रुतिकटादोना दोषाणां परकथितानुकथने न दोष:-क्वचिहवाद्यौचित्य नानुकथनं विनाऽपि गुणोऽपि, क्वचित्र दोषी न गुणश्च । वैयाकरणादौ वतरि रौद्रादौ रमे च गुणः, वीररमे गुण: ; नीरसे न (म) न तु प्रयोजयेदिति-यदाह कायालङ्कारसत्रवृत्तिक्कदामन: ( २।२।१८)-'तदिदं प्रयुक्तेषु।' प्रकाशूकदपि तमनुम्टत्य स्थितेम्वेतत्समर्थनम्।' प्रयुक्तानामावतिसंग्रहो वामनीये ग्रन्थे। तत्र च सिद्धान्त घोषणम्-'न हि भवति यथा श्रवणकुण्डलमिति तथा नितम्बकाची पोति । प्रक्षालनातीति न्याय एषां खत एवापुरत्वादिकतदुर्घटत्वेविनिगम हेतुः, शिष्टप्रयोग एवान तन्त्र यथेतरत्र । वाचं जगादेत्यादि-अनापि प्राचीना. लहारिकवामगादिमतपरामर्शः। बहुविशेषण इत्यादि-ताचैतदर्थ दर्पणोलतं केषाधिग्मतम्-'यत्र विशेषणस्यापि क्रियाविशेषण सम्भवति तत्रापि ततृप्रयोगो न घटत' इति । (११) 'ए'मित्यादि वाक्यं (म) (क) पुस्तकयोनास्ति ।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448