Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
૨૭ર
पलक्षारकौस्तुभः । गुणो, न दोषश्च । अप्रयुक्तनिहतार्थौ श्लेषादौ न दुष्टौ । अनौलन्तु शान्तवतरि म दुष्टम् । (११क) 'हार्थे : पदैः पिशनयेच्च रहस्यवस्वि'ति मुनिश्चत्रबलात् 'करिहस्तेन सम्बाधे' इत्यादि केचित् पठन्ति । तदसत्-तस्वामीलवादयं दोष एव (अ)। किन्तु रहस्यवस्विति यस्य शब्दवाच्यतायां दोषस्तदेव नवनीलम् । सन्दिग्धमपि क्वचिदप्रस्तुतप्रशंसाव्याजस्तु न्यादिप्रतिपादक यदि भवति प्रत्युत गुण एव । प्रतिपाद्यप्रतिपादकयो पकत्वे सत्यप्रतीतो मुखः। अधमप्रकतिषु विदूषकादौ च ग्राम्यो गुणः (ब)। न्यूनपदं हर्षशोकमत्तताऽऽधिक्ये सति गुणः, कचिव गुणो न दोषः । अधिक पदं विषादादौ गुण:-प्रागुतमेतत् । मत्ततायान्तु विशेषत एव। कथितपदं लाटानुप्रासेऽर्थान्तरसंक्रमितवाणे विहितस्थानुवादे च गुणः । पतत्प्रकर्षः क्रमेय क्रोधादिडासे गुणः । भिन्नवाक्यतया रसभेदे च । समाप्तपुनरात काचित्र दोषो न गुणः-कचिदिति यत्र झटिति रसापकर्षकं न स्यादिति । विशेषणदानार्थमेव यत्र पुनर्दीयते न वाक्यासरत्वेन तत्रैव दूषणम् । प्रस्थानस्थ समासं कचिहण: क्रोधावस्थानेऽपि। यत्र क्रोधानुकरणं तवेत्यर्थः। गर्मितमवश्य विधेयत्वेन प्रकृतवाक्यपरिपोषकले सति गुणः । अन्ये सर्वे दुष्टा एव । ।
किन्विति-यस्य दङ्गाररसादेः। शब्दवाच्यतायामिति-तथाच काये 'टङ्गार' इति शब्दश्चेत्तदा दोष एवेत्यर्थः स च रसदोषो न त्वर्थदोषः (न)। नवितिपरं काशालङ्कारसूत्रवृत्तिकामधेनुकारादयः केचिदापाततः प्राचीनसम्मतिमरीत्यान्यथा प्रतिपद्यन्ते। राथः पदेरित्यादि-केचित् पठन्तीत्यादि च-दर्पणेऽस्य तन्त्रता खोलता। 'सरतारम्भगोष्वादावशीलत्वं तथा पुनरिति, नेतन्मतं कौस्तुभक्दाद्या आद्रियन्ते। पर ': पदे रिति वचनस्य यदव याख्यानं न तन्मनो सर्ववादिसम्मतं वा। वैष्णवचक्रचूड़ामणिभिः शुचिभावग्रस्तहृदयरन्यथोलितमिदमित्यास्ता पल्लवितेन । ग्राम्यत्वमधमोक्ति. बिति-एवमादिषु वृत्तावेवास्य सर्वस्य पराम: साधितो न तु कारिकाभिरिति ग्रन्थलतो ग्रन्थसमापनयग्रता प्रकटिता। ग्राम्यत्व मेताह शस्थले सतरां निसर्गसिमिति न तब दोघलक्षवस्थावकाशः। दीये कायालबारे सोदाहरणोपरम्भमेतत् साधु बाधितम्। ।
(११क) अत्र 'उक्त हौ'त्यनन्तरसन्दर्भावतारकः काचित्कः पाठवनादयः ।

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448