Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 436
________________ ३८. अलङ्कारकौस्तुभः। प्रत्र ‘विरहिहृदयकालव्याले ति नानुवाद्यम् । कुतः १ 'कथयेति प्रार्थनाफलाभावात्। तेन 'मम चिसदृशत्वान्मित्रे'त्यनुवाद्यम् । प्रश्नोलो यथा-आदित्सयांऽशुकानामुव्रतभुजवीरुधां कुमारीणाम्। पश्यति हरौ विरेजे गतवसनानामधो दृष्टिः (झ) ॥ १०५ अत्र नम्बा दृष्टिरिति विवक्षितम्। अनाधोऽदृष्टिरिति यत् प्रतीयते तदेवानीलम। तेन 'गतवसनानां नता दृष्टिरित्येव शुद्धम् । त्यक्तपुनःखीकती यथा न चन्द्रेनास्यन्ते तुलयितुमिदं साहसमही ! ममास्ते, तेनैषा स्तुतिरपि न चन्द्रानन इति । न चन्द्रो लज्वावास्तंदपि यदुदेति स्मितमुखी धिरीनं यं शश्वत् ग्लपयति कुहराविरसती ॥ १०६ पत्र 'स्तुतिरपि न चन्द्रानन' इत्येवोपसंहारः कृतः, तथाऽपि 'न चन्द्रो लब्जावानिति यदपरमुपक्राम्यते तेन त्यक्तपुनःखोकतता। उत्तात्रयोविंशतिर्दीषाः। येषु येष्वेते. दोषा दर्शितास्तेषु तेष्वन्येऽपि बोषव्याः, तेन दोषा अपि 'सङ्कारेण त्रिरूपेण संसृष्ट्या चैकरूपया' उक्त संख्याः शब्दादिगता बहवो भवन्ति । तथाहि श्रुति कटादयः षोड़श पददोषाः । एते समासगतत्वेऽपि पुनः षोड़श, तेन पुन त्रिंशत्। पदांशे त्रयोदश, वाक्ये षोडशैव-एवमूनविंशत। पुनर्वाक्यमेव यदुष्टं तत्र प्रतिलोमवर्णादित्वेनैकविंशतिः । पुनरर्थदोषास्त्रयोविंशतिः-एवं चतुश्चत्वारिंशत् । सर्वेकत्वे पश्चोत्तरशतं (१०५) दोषाः (झ)। एते यथास्थिति सङ्घरसंसृश्या बहुधैवेति (झ)। एतदेवाह-अत्रेनि। वाक्यघटकस्य कस्यापि पदस्येति स्फुटमेव भेदोपलम्मात्। अतएव तस्य वाक्यदोषत्वमेव । एतत्प्रसक्त दर्पणालोचनमुपयोगि। गतवसनानामधोरिरिति-भागवतपुराणप्रथिते वखरणप्रस्ताव इति प्रकृतप्रसन्नः । पञ्चोत्तरशतमिति-एतच्च कायप्रकाशदर्पणकारादीनननुसृत्य । रसदोषाणामग्रे वक्ष्यमाणानां नान गयनम्। नेदमसमीचीनम, यतो रसापकर्षकत्वमुखेनैव परिणामे तवैव पर्यवसानादमीषां सर्वेषां दोषत्वप्रसङ्गः, अन्यच्च वक्ष्यमाण इतरविलक्षणा रसदोषा मुखत: प्रबन्धाश्रया एव, न वाक्यतदवयवाप्रयामयाः। बहुधेवेति-'सारेण विरूपेणे त्यादि नयमनुसृत्य । गणनाशैली प्रागेव ध्वनिकिरणटिप्पणे (७ ए:) गुणीभूतकाकिरगटिप्पणे (१२४ पुः) चोददेशि। तवारुचिकारबमधुनातनाना पूर्वमेवैमाभिरहाटितम् ।

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448