Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 435
________________ दशमः किरण: 1 पत्रायं कृष्णो नोपेचितुं योग्यः, नापि वयं क्लेशयितुं योग्या इत्याकाङ्क्षा मपेक्षते इति साकाङ्क्षः । निर्वाहे पूरणकारीतु 'मधुमतीसिद्धिः स्वयं साधिते 'ति (२३ श्लोके) 'स्वयं 'साधिते 'ति पूरणकारी, 'मधुमतो सिद्धि' रित्येतावतैव निर्वाह: स्यात् । इममेव दोषमपदयुक्त इति पूर्वे पठन्ति ( झ ) । विरूपसहचरितः सहचरभिन्न इत्यर्थः । स यथा - २८८ स्तवेन लज्जा द्रविणैरमत्तता श्रुतेन धैर्य्यं यशसाऽतिनम्रता । दोषेण तापः प्रणयेन वभ्यता सतामियं खारसिकौ हि रोतिः ॥ १०२ अत्र स्तवादिभिरुत्कृष्टेः सहचरैर्दोषतापयोर्निक्कष्टयोर्वैरूप्यम् । तेन 'दानैरप्ति' रिति पाव्यम् । व्यङ्गयविरुद्धस्तु 'अपि देश: स किमास्त' इत्यादी (९५ श्लोके) प्रागेव दर्शितः । विध्ययुक्तो विधेयस्यान्यथा स्थितिमत्ता | यथा मुहुलितया राधे ! त्वं प्रयत्नैः प्रबोधिता । त्वयाऽसमीक्ष्यकारिण्या तथापि क्रियते इठः ॥ १०३ पत्र 'त्व' प्रयत्नेः प्रबोध्यसे' इत्येव विधेयम् । तदन्यथास्थितौ विश्ययुक्तः । अनुवादायुक्तो यथा - पयि परभृत ! तस्याः कण्ठनादेन तस्या तव निपतितमचि प्रायशो विस्मयेन । विरहृिदयकालव्यालमावच्चयेथाः कथय कथमिदानीं लाते कुत्र राधा ॥ १०४ प्रबोधितेति - सर्वत्र विधेयस्य मुख्यत्वेन स्थितिरपेचिता भवति, व्यव तु विधेयरूपाया:प्रबोधनक्रियायाः गौयकदन्त प्रत्ययसमभियाहारात् गौणत्वमायाति, अतो विध्ययुक्तत्वदोघो शेयः । व्ययि परभृतेत्यादि - पूर्वोक्त' परभृत' पदस्यानुवादरूपं हे विरहिदयकाल - संपैति पर्छ, तन्तु व्ययुक्तम् - अपकर्षबोधक सम्बोधनानन्तरं कथयेति प्रार्थनाया वाङ्गतेः । - (क) निर्वाहे पूरणकारीति - ग्रन्थकृतः प्राचीनतराणां केषामियं संज्ञा स्याट् । प्राची मम्मटादीनां ग्रन्थेष्वस्यापदयुक्ततेति (ग्र पदमुक्ततेति वा संचेति प्रकाशविवेककारा मीमांसकचक्रधुरौबाः श्रीधरादयः), साहित्यदर्पणे त्वस्यास्थानयुक्ततेति संज्ञा दर्शिता । न चात्र च-ब-तु-होत्यादिवत् चोकपादपूरणार्थमेतदिति कृत्वाऽस्य प्राचीनोक्त पुनरुक्ताधिकपरदोषाभ्यां कच्चीकारः स्वीकाय्यैः । अत्र समग्रस्यैवान्त र वाक्यस्य निष्प्रयोजनत्वादि, तब तु

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448