Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 434
________________ - ३८८ अलसारकौस्तुभः इत्यादौ ग्रहोपरागादिकमन्तरेण रात्रिनानं धर्मशास्त्रविरुई, निशीथभोजनमपि तथा । यधुपहासपरमिदं तदा न दोषः । स्तुतिपरत्वे तु दोष एव । यथा वा-नखासितं दोस्तटमङ्गदस्यारोपेण गोपायति काऽपि गोपी । __उरोजयोः कांचन चुम्ब लग्नं ताम्बूलरागं घुमृणैः पिनष्टि ॥ ८८ इत्यादावङ्गदस्थाने नखक्षतं स्तनयोश्च चुम्बनं कामगास्त्रविरुद्धम् । एवं यस्य यच्छास्त्र तस्य तबिरुषत्वं दोषः । पनवौकतो यथा-जातं कुले धनवता महतां ततः किं शास्त्रेषु बुद्धिरखिलेषु कता ततः किम् । पुण्यान्युरूणि विहितानि जनैस्तत: किं विस्तारितञ्च भुवनेषु यशस्ततः किम् (ज) ॥८ पत्र 'ततः किमि'त्येतैरर्थोऽनवीकृतः । तेन 'कृष्णे रतिर्हि परमं पदमातनोती'ति नवीछातः स्यात् । सनियमो दोषो 'मधुमती काऽप्येव सिंधिः पर त्वत्र (८३ श्लोक) दर्शितः, अनियमच 'मन्मूक्तिरेवेति यन्त्र कृतं तेन तत्रैव दर्शितः। सामान्ये विशेषश्च 'मधुमतीसिधि'रित्यवेव, मधुमतीति विशेषनिर्देश दर्शितः-वस्तुतः सिदिसामान्यमेव निर्देष्टुं युज्यते । विशेष सामान्य यथा भाग्याधिक्यत उत्तरोत्तरसमुत्कर्षावधिभ्यो गुणग्रामभ्योऽपि बलाधिकस्तनुभृतां कोऽपि स्वभावोदयः । जन्म क्षीरनिधी, श्रियः सहजता, श्रीकृष्णवक्षःस्थले पासी, इन्त तथाऽपि न मणेरश्मेति वादो गतः ॥ १०० प्रत्र विशेष कौस्तुभ सामान्यस्य मणिनिर्देश:-तेन 'वासो यस्य तथापि कौस्तुभमणेस्तस्याश्मता नो गतेति पाठ्यम्। साकारो यथा थाऽकथा मानिनि ! मानमच्चैः कृष्णोऽयमेताश्च वयं समस्ताः । प्रसीद राधे ! विनिधेहि चि कपामपारो गुणवारिधिस्ते ॥ १ १ कविशिक्षानिबन्ध घ बहुतरेवेतेषां विस्तरः। विदााविरुद्ध इत्यादि-व्याचार्यदण्डपरिगणितेषु देशकालकलालोकन्यायागमविरोधिष्व तेषामन्त वो मायः। अयं महात्मेति'असावनुपनीतोऽपि वेदानधिनगे गुरोरतिवदुद्दिष्टम्। नवीकृतः स्यादिति-परं तथाऽपि चरणमये 'तत: किं मिति वाक्यावयवावृत्तौ विचित्तिहानिः ।

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448