Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 431
________________ ३८५ दशमः किरणः । एवं वाक्वदोषानुवाऽर्थ दोषानाहकष्टोऽपुष्ट-व्याहत-पुनरुता-ग्राम्य-दुष्करा अपि च । संशयितो हेतुहतः प्रसिद्धिविद्याविरुद्धश्च ॥ अनवोकृतः सनियमोऽनियमस्तथा सनियमे च । सामान्ये सविशेषः सामान्यो युतो विशेषे च ॥ साकाको निर्वाह पूरणकारौ विरूपसहचरितः । व्यङ्ग्यविरुवो विध्यनुवादयुक्तस्तथाऽश्लोलः । त्यतापनःस्वीकृत इति दुष्टा पर्थास्तु विंशतिस्त्रियुता (छ) । ३४६काप्रत्येकनोदाहरणानि व्यस्तेन-'न वंशीकरमासाद्येति (छ) (७म किरणे ३५ श्लोके)। अत्र यमानुजनियंमुना, पक्षे नियमः, यमनियमति गपना क्रमादिति कष्टोऽर्थः । किन्वयं चित्रकाव्यादौ न दोषो न च वा गुणः ॥३४६(क)काअपुष्टो यथा कौस्तुभमहसा वक्षःस्थलमिदमाभाति राधिकाजानः । उद्यहिनमणिकिरणैरतिवितता गगनसरणीव ॥ ८१ पत्रातिविततत्वमपुष्टम् । व्याहतो यथा यस्याश्चन्दनचन्द्रिकासरसिजपालेयवर्षांपलपर्यादप्यधिकं त्वचा सुखकरस्पर्यो निदाघाहनि । सेयं लोचनकीमुदौ मम सखे ! राधा हिमस्यागमे वक्षोजपितयोमोणेव सरते शीतस्य भौतिश्च मे ॥ २ पत्र चन्द्रिकाया अप्यधिको यस्याः स्पर्श इति तस्या अपकर्षः सूचितः, पुनः 'मयं लोचनकौमुदी'ति तस्या एवोत्कर्षे व्याहतोऽर्थः । तेन 'सेयं चित्तरसायन मिति पाव्यम् । यस्लेग यथाविद्यक्रम विनाऽपि युत्क्रमेन प्रत्येकेन श्लोकेन । लोलोपधानं सम्मोगजीजाच. ४८.

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448