Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
१८४
अलबारकौस्तुभः।
निगदितमिति श्रुत्वा पत्युर्विहस्य विहस्य सा।
निभृतनिभृतञ्चेलाञ्चल्या मुखेन्दुमपावणोत् ॥ ८८ पत्र 'हारश्चायं मणीन्द्र कुलोज्वल' इति चकारस्थितौ क्रमः, अन्यथाऽक्रमः। एवम् 'इति निगदितं श्रुत्वे ति क्रमः-तदन्यथाऽक्रमः । अस्थानस्थपदादवायं भेदः-तत्त तयाभूतमन्यन्वयबोध झटिति करोत्येव, इदन्तु न तथा । अमतो विरुद्धः परार्थः परस्य रसस्याओं यत्र तदमतपरार्थम् । यथा
हरिपरिचयाबीवी मोक्षं गता, गतबन्धनश्चिकुरनिकरो, हारश्वायं गुणेन वियोजितः । दशनवसनं (छ) निर्लेपत्वं जगाम मृगौशां
सुरतरभसो जानाभ्यासादतीव विशिष्यते ॥ ८० अत्र परार्थः शान्तरसः शृङ्गाररसे विरुद्ध इत्यमतपरार्थम् (छ)-तेन 'दह (8( विहरणे नीवी'त्यादि पठित्वा चतुर्थचरणे 'घनरसमयीभावः कामोत्सवस्तु समोऽभवदिति पाठ्यम् । .
हरिपरिचयादिति-प्रीया स्य निविड़संयोगानीयादीनां मोक्षपदवी प्राप्तत्वे पति प्रकटितो य: सरतस ब ध्यान दस मुद्रालस्य परमाणुरपि जानाभ्यासजन्यमहानन्दे नास्ति। एतदेवाह -सुरतरभम इति। तथा च भक्तिरसाम्ट सिन्धुध तपुराण वचनम्-'ब्रह्मानन्दो भवेदेष चेत् परागुणोक्तः। नैति भक्ति सुधाऽम्भोधे: परमाणु तुलामपि ।' घनमयीभावः सान्द्रानन्दमयीभावः-तथा च कामक्रीडाजन्य सान्द्रानन्दः कामक्रीड़ा च अनयोः साम्यन्तु यथा कारणं तथैव कार्य स्योत्पत्तिरित्याकारानुरूप त्वमेवेति ज्ञेयम्। . (छ) दशतवसनमिति-दन्त छदशब्दवत् परिवत्तिस होभयावयवघटितोऽधरबोधकः शब्द इति शेयम्। अत्र समुदयवाक्यार्थ विमर्श निरागोऽधर' इति विदग्धनारीललितलपितं मूलभूतं स्यात् । परार्थः शान्तरसः टङ्काररसे विरुद्ध इति-रसविरोधचर्चायां न सर्वरमा इतररसैः सहाश्रयै क्येन विधयेक्ये न वा स्थाएं प्रभवन्ति यथा शान्तरसः नघाद्य भिधान यतिरिक्तख्यले घटङ्गाररसेन विरुध्यते। एष एव मार्ग: प्राचीनेरानन्दवहनादिभिनयमतप्रवर्तकः 'क्षिप्तो हस्तावलम्ब' इत्यादि सन्दर्भसमाकलनेन ध्वन्यालोके सिद्धान्तितो जिज्ञासुभिस्तत एव समाकलनीयः। सच्चिदानन्दघनस्याखण्डस्य रसस्यैक्यकलनायां नास्ति पारमार्थिको विरोध इति हि तत्त्वशां दर्शनम्। नवं शौकरमासादो ति -अत्रापि न वंशोकरम आसाद्य नवंशीकरमासाद्येति विधा पदभङ्गः सम्भवौति शेयम् । एषु नेयार्थता निहतार्थता वा न दोषायेति विदुषां सस्थित: सिद्धान्तः । - (8) 'हरिविहरणे' इति निकृष्टतरः पाठो मुद्रित पुस्तक एवोपलभ्यते ।

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448