Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
दशमः किरणः ।
३८१ प्रतीतेरभावात (7) । पत्र कथितपदाशवाऽपि न कार्या। तथा चविषादे विस्मये हर्षे कोपे दैन्येऽवधारणे । उद्देश्यप्रतिनिईश्यविषये च प्रसादने । पानुक्रम्यादिके चापि पौनरुत्यौं न दुष्यति ॥ ३४५ (क) का
पत्रोद्देश्यप्रतिनिर्दैश्यविषयतैव । यथा-न भजति तपसा क्लमः लमत्वं विषयभवं न सुखं सुखत्वमेति ।
विषमपि च विषस्य नाशकं स्यावहि सदृशे सदृश त्वमेव नित्यम् ॥८७ इत्यादी पौनरुत्य तच्छन्देन वा निर्देशो गुणः । पादिशब्दादर्थान्तरसंक्रमितेऽपि। यथा-'फलमपि फलं माकन्दाना'मित्यादि (श्यकिरणे १मश्लोकः)। यत्र तु प्रारम्भ एव क्रमो नास्ति, तत्र भम्न कमो नास्ति । यथा- आलिङ्गन् बाहुदायास्तनु,मनुरमयवर्मदां, तुगभट्रां
चुम्बन, भद्रां विकर्षन्, निरवधिसरसो देविकाया रसेन । वानत्याः कलिलुबो, मुखनिकटमिलञ्चन्द्रभागोऽयमुच्चैः ।
कावेरीवारिखेला कलयति रमणीमण्डले कणसिन्धुः ॥८८ एवमन्यदप्यूधम् । न विद्यते कामो यत्र तदक्रमम् । यथा
इह मयि सुख निद्रामाप्ते कया मम चोरिता
मणिमुरलिकाहारः कण्ठात् स चाधिकदुर्लभः । उद्देश्यप्रतिनिदशस्योदाहरणान्तरमाह-यथेति। तपसा करणेग जातो यः समः । दु:खं तस्य वैषयिकदुःखसशत्वेऽपि न दुःखत्वम्। एवं विषयबन्यसुखस्य पारमार्थिकसखसशत्वेऽपि न तस्य सुखत्वम्। तथाविघदुःखननकत्वेन हेष्यमपि कदादियामरस्य नाशकमपि भवति, अतः सदा देष्यमपि न भवति ।
आलिङ्गनिति-रमखोमण्डले श्रीकृष्णरूपः सिन्धुः कावेरीवारिखेला करोति-कावेरी स्थानदीभेदे हरिद्रापण्ययोषितो.'। अत्र कृष्णपक्षे हरिद्रा, सिन्धुपचे नदी। किं कुर्वनियाकासायामाह-बाहुं ददातीति बाहुदा गोपो, पञ्चे बाहुदा नदी। नर्मदेवाइयो गोपौविशेषाः, पक्षे प्रसिहनाः। दियतीति देविका प्रेयसी तस्याः दङ्गाररसेन सरमः, पक्षे देविका नदीविशेषस्तस्या रसेन जलेन। वामती प्रकृष्टवचोयुक्ता काचिह्नोपी, पचे वामती नदी। चन्द्रभागा काचिहोपी, पचे चन्द्रभागा नदी। पत्यः कुञ्जमध्ये गान्ववरीया विवाहक: श्रीकृष्णस्य निगदितं श्रुत्वा मा कात्यायनीवतपरा नन्दन जकमारिका।
(7) 'दमित्यादि: 'भावाहित्यन्तः सन्दर्भो मुद्रितपुस्तके नाति सच सन्दर्भष्टोकावताऽप्युपेचित हवाभाति। कैनापि प्रचितोऽयं स्थान।

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448