Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
दशमः किरणः ।
यथा - धिनोति राधे ! मश्चित्तं मणिमञ्जीरयोस्तव ।
रवो नवघनस्येव सन्तप्तानां श्रुतिद्दयम् ॥ ८१ पत्र 'रव' शब्दो वचननिष्ठ एव । अपदस्थमस्थानस्थं पदं यथाविवाहवेषेण तदा मुरारिर्बभूव या श्रीः कवयन्तु के ताम् । 'सपनभावादिव साभ्यसूया सरखती कापि न तां व्यनक्ति ॥ ८२ अत्र' 'तो न व्यक्ती 'ति स्थानस्थितत्वं, तदभावे तथा । तेन 'वाण्येव तो कापि च न व्यक्ती 'ति वाच्यम् । यदि सत्रिकर्ष एव स्थाने वैजात्यं तदैव दोषः, न तु विप्रकर्षे च । यथा- 'वाणी न कुत्रापि च तां व्यनक्तो' ति वाच्यम् । प्रकाशितविरुद्धं यथा - ' न मे वाणी वृन्दावनरमथलीलामृत प्रदे निमग्नाऽप्युत्थातुं प्रभवति कथं या तु परित' इत्यादि (च) | यन्तु 'स्रजं न काचि' दिति (Kiratarjuniya VIII. 37 ) तत्र न काचिन्नही अपितु सर्वेव जहाविति विरुद्धार्थजननम् ।
1
3
अस्थानस्थसमासं यथा
किं लूमेन घनावलौं विधुनुषे, किं रे क्षुरक्षोदनैः
क्ष्मां शुभासि, विमुद्यतां निजमहः कण्डूः समासाद्य माम् । नोट करध्वानप्रतिध्वानित
दोस्त क्ष्माभृत्कन्दरवृन्दमध्यमयते गोष्ठादरिष्टं हरिः ॥ ८३
अत्र क्रुद्धस्य भगवत उक्तौ न समास:, अक्रुद्दस्य वनन्तरस्योक्तौ स इति तथा । तेन 'किं लाङ्गूलविघट्टनचतघनव्यूहं खुरचोदन- क्षुभ्यत् क्ष्मातटमुक्षगतानां पदानां व्यतिक्रमेयान्वये दोष इति भेदो शेयः । सपत्नभावात् शत्रुभावात् यदि सरखती तां कुत्रापि न व्यक्तीचकार तदा पण्डितानां कुतस्तदर्थने सामर्थ्यमिति भावः । यत्त्विति यतः शिरच्चालनन माऽभावरूपार्थो न जातः, व्यपि त्वभावविह्नार्थस्य भावरूपार्थस्योत्पत्तिः । श्रीकृष्ण ग्रह- लुमेन लाङ्गूलेन किं मेघश्रेणी कम्पयसि १ निजतेजसः कण्डूया विनुद्यतां दूरीक्रियताम् । इत्थमनेन प्रकारेण वामहस्तेन दक्षिणहस्तस्य चट्टनेन चालनेन जातो य उद्भटकरध्वानस्तेन प्रतिध्वानिता गोवर्द्धन.
१८१
यतिच्केशच्छन्दोभङ्गदोषो दुर्मघ इति विभायम् । न मे वाणीति- काचिदीणामित्यादि - पत्ययमानन्दवृन्दावन का अस्थितं किशोरस्य श्रीकृष्णस्य लोलामाहात्मा प्रकटन पर मियाकरः - 1 हरे: लपेति लोक उत्तरार्द्ध न पूरितमत्र । एवमुत्तरत्र ६७तमे श्लोके ।

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448