Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
दशमः किरणः |
2
योग: । तेन 'यस्याज्ञा विधिमौलिमाल्यमधुपी, यं सेवते शङ्खरो येनाकारि समस्त दानववधू वैधव्य, मुर्वीभरम् । यो जई, बलिमर्पयन्ति विबुधा यस्मै, त्रिलोकt यतो यस्मिन् सर्वमिदं चराचर, मसौ कृष्णः, स पायाज्जगत् ॥ ' इति वरम् । तथापि विभक्ताक्रम दोषः, तेन
'यो भक्तैव वशीभवेत्, पशुपतियं सेवते, येन भू-र्निर्मारा, बलिमर्पयन्ति विबुधा यस्मै, त्रिलोकी यतः । यस्याज्ञा विधिमौलिमाल्यमधुपी, यस्मिन् समस्तं जगत् सोऽयं गोपवधूविलास रसिकः कृष्णोऽस्तु वः श्रेयसे ॥' इति शतम् । यथा वा मुच्चति त्वयि दृशो: पदवीं मे येन येन शृणु यद्यदवाप्तम् ।
जीवनेन कटुता, मरणेन प्रार्थ्यता, प्रियतया परिवादः ॥ ७५
अत्र णिति क्रियायाः कर्मापेचित्वे जीवनादेः सर्वस्य कर्मत्वे द्वितीयाऽन्तत्व' मतम् । वाक्यार्थकर्मत्व जीवनादेः प्रथमान्तत्वमेव मतम् । तदुभयाभावेऽभवन्मतयोग इति केचित् । वस्तुतस्तु 'येन येन यद्यदवाप्तम् तच्छ्रुखि' त्यनेनैव वाक्यार्थश्वरितार्थः, पश्चा' ज्जीवनेन कटुताऽवाप्ते' त्यादिना लिङ्गत्र्यत्ययेनान्वयेन नोक्तदोषः । श्रवाप्तमित्यत्र अवापीति चेत् क्रियते, तदा सुतरां न दोषः । यथा वा
स्वाभिरूप्यकमलाकरजाते पङ्कजे इव सह भ्रमराभ्याम् । निःसरत्तरक्कपामकरन्दे माधवस्य नयने रुरुचाते ॥७६
अत्र खशब्दो माधवे विवचितः । स तु वाक्यमर्य्यादया कर्त्तृगतत्वेन प्रतिभासमानो नयनम्भ्रमरगत एव जात:, तेन 'श्राभिरूप्येत्य ेव शक्षम् । सङ्कीर्णं यथा—
असहिष्णुत्वेनाधुना मम मरणं भवत्विति जोवनकर्तृकप्रार्थयता मरयेन प्राप्ता । तथा कान्तस्यादर्शनेऽपि या जोवति तस्याः प्रेमायं धिगिति परिवादं प्रेमा प्राप्येत्यर्थः । दितीया - तत्वमिति - कटुता प्राप्त जीवनमित्येव सम्मतं भवति । प्रथमान्तत्वमिति - जीवनः कटुत प्राप्त (Sa) इति श्वखित्यपेचितो भवति । तदुभयाभावे कर्मत्वप्रथमान्तत्वाभावे सति । स्फटिकवत् परकीयरूपग्रहण समर्थोऽभिरूपशब्दार्थः । खाभिरूप्येति – ख कृष्णस्तत्खरूपो य आभिरूप्य सरोवरस्तव जाते तारास्थानीयस्त्र मर विशिष्टे पङ्कजे द्रव कृष्णस्य नयने । व्यत्रेति—चैत्रः स्वपुत्रं पश्यतीतिवत् सर्वत्र खशब्दः प्रथमान्तपदार्थ वाची । काम तु प्रथमान्तपदार्थो भ्रमर विशिष्टे नयने एव, तो दोष: (6) ।
दार्वाचीनग्रन्थेषु चास्य विस्तरो लक्ष्यः । कमलमुखौति-च्छा वेकेनैव श्लोकेन हीनाधिककथितपदत्वदोषाणां लचणम् । कलाऽणुकच्चेति-नात्राणुकपदेन दार्शनिकपरिभाषादि
(6) 'नयने तव कुतो दोष' इत्यस्फुट: पाठ: (ङ) पुस्तकें |

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448