Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
दशमः किरणः । अत्र 'सुन्ने ति दुःश्रवम्-तेन ‘राधे ! मुख मिति पाव्यम् ।
अलण्डमरुडाम्ब व्यं तव मध्ये विराजिनि (ड) !
सहरस्य करना ह्यः करमाद्यमिदं हर: ५० पत्र 'लण्ड' शब्दोऽश्लील-तेन 'वृथा डमरुडाम्बर्य मिति पाव्यम् ।
तहतं छन्दोगतवैरूप्य गुरौ लघुत्वम् । यथाशशिमुखि ! सखि ! राधिकऽधिकोऽसि गुणविभवेन समस्त सुन्दरीभ्यः । त्वयि निहितमना मनागपि श्रीव्रजपतिसूनुरुपैति नान्यपालम् ॥७०
पत्र ‘पादान्तो लघुगुरुर्वेति' वाक्यबलात् कतो लघुवर्णन्यासो हतत्तता व्यनक्ति । तत्तु द्वितीयपादान्ते शोभते न चतुर्थपादान्ते, बधशैथिल्यात् । प्रथमतृतीयपादान्ते तु नैव (ङ) । एवमायासु च गणलता विरुषता (९) ।.यथा
गोकुलललनामण्डलरतिरणपाण्डित्यमुग्धमधुरत्रीः ।
श्रीव्रजराजकुमारी रामविलास कुमारयति ॥ ७१ पत्र हितोयटतीयगणी सकारभकारी विरुद्यौ। तेन 'बजललनामणिमालारती'त्यादि पाठ्यम् । एवं रसाननुगुणवृत्तञ्च तकृत्तम् । पूज्झटिकादि शृङ्गारकरुणादी विरुद्धं, हास्यशान्तादौ न (च)। शृङ्गार यथा
हे सखि ! मा कुरु मानमखवं मान: सौख्यं असति हि सर्वम् । कुरु सानन्दं हृदयममन्द रसभरकन्दं भज गोविन्दम् ॥७२ होनपदं यथा-कंमलमुखि ! विचित्रस्यावधिः कोऽपि दृष्ट
स्तरणिहिटतीरोपान्तमद्य प्रयान्त्या (च)। पत्र 'मय'ति हीनं पदम्। तेन 'तरणिहिटतीरं हन्त यानया मयाइयेति पाव्यम् । विविधो दोषः। हरिणाक्षीलक्षाणां स्तनोपरि हाराणां बटनपटिम्बा एवं तदुपरिशाटी. पाटनेन च प्रौदपः श्रीकृषो निर्दयं यथा स्यात्तथा पथि गये मिथ्याघहाधिपत्यं नित्या नित्या धातूपसर्गयोः। श्लोकेष्वपि तथा नित्या सैवान्यन्न विभावये"ति। पादान्तो लघर्गति-अत्र लौकिकच्छन्दःशास्त्र विदां सम्प्रदायेन हितोयचतुर्थपादान्तलधोरेव तथा यवहारः। चतुर्थ पादान्ते यदालङ्कारिकनिबन्धघु कुवचिदस्य प्रतिषेधो निदर्शितखन रचनागत शैथिल्य न्तदुत्यमेव हेतुः । 'अन्यास्ता गुणरने' त्यादौ यदन्यैर्दर्शितं तबापि तावदेवं नियामकं विधानम् । प्रथमटतोयपादान्तबम्ब के गुरुत्व यवस्था वसन्ततिलकादिदीर्घच्छन्दा

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448