Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 421
________________ . दशमः किरणः ।। ३७५ दिविष्ठानां क्लेशकराः शतशो दितिनन्दनाः । हता होकेन हरिणा हरिणा हरिणा इव ॥ ५८ अत्र 'दिविष्ठा' इति पदांश जुगुप्साऽश्लोलं, 'देवताना मिति पाव्यम्-एवं . 'पूयते' 'पभिप्रेतादिशब्दाश्च । - मृगाक्षीणां कामरणे निश्चेष्टानां वपुः स्पृशन् । दक्षिणोऽयं जगत्प्राणः प्रणयी समपद्यत ॥ १२ पत्र 'मरण' इति पदांशेऽमङ्गलानीलं, तेन गोपिकानां रतिरणे निःष्य न्दाना'मिति पाठ्यम् । नीलामहारो हरिणीदृशां वत्सरुहोपरि। सरोजकोरकगतो भृङ्गसक दवाबभौ ॥ ६३ पत्र 'वत्स'शब्देन वक्षो लक्ष्यते-तच नेयायें पदांशगतमेव । तेन 'वक्षोरुहोपरी'ति वाच्यम् । यद्यपि पूर्वपदपरिवत्तिसहमुत्तरपदपरिवत्ति सहमुभयपदपरिवत्तिसहञ्चेति प्रागेवोक्तं तथापि तेषां यथाप्रसिद्धि परित्तिः कार्या। सा तु महाकविप्रयोगतः सहृदयहृदयादूषणाञ्च समुचिता भवति । नहि सर्वान्येकपयायोक्तानि पदानि परिवत्तिक्षमाणि। यद्यप्ययमप्रयुक्त एव दोषस्तथापि पूर्वनैर्यार्थतयाऽयं भेदो लिखित इति लिखितम् (ध)। अथ वाक्येऽन्येऽपि दोषाः सन्तीति तानाह.. प्रतिलोमाक्षरमाहतनष्टविसर्गञ्च संहिताहीनम् । हतबत्तं होनाधिककथितपदप्रस्खलत्प्रकर्षञ्च ॥ इतरेतदंशेऽशीलम् । अथ द्वितीयकिरणे दोषरहित्र शब्दानांमेव विविधा परित्तिः कृता। अब तु अतिकदादिदोषविशियानां पदानां प्रयोग एवानुचितः, कुतस्तेषां परिवत्तिसम्भावनाऽपीबाहयद्यपीति। नहीति-एकपर्यायोक्तानां सघां. पदानां मध्ये यानि दुष्टानि पदानि तानि न परिवृत्तिक्षमाणि। ननु यद्यपि नेयार्थस्य स्वतन्त्रदोषत्वं न सम्भवति, ग्रंप्रयुक्तत्वदोषस्य लक्षण एव तस्यान्तर्भावसभावात्, तथापि पूरयं खतन्त्रतया लिखितः, तदभिप्रायेण मयाऽपि लिखितमित्याह-याप्ययमिति । तयेति-वस्तुतस्तु वैशद्यार्थमेव संज्ञाप्रपञ्चकल्पना। भेदे स्फुटतरे नामान्तरसचित, पादायसिहमार्गत्यागे लाघवं स्यादिति कृतो निवेशः।

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448