Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
३०८
अलङ्कारकौस्तुभः । अधिकपदं यथा-नवजलधरधामा श्यामलोऽयं किशोर: (च) इत्यत्र 'नवजलधरधाम'त्यनेनैव सिद्दे 'श्यामल' इत्यधिकम् । तेन 'नवकुवलयधामण्यामलोऽय' मिति पाठ्यम् ।
कथितपदं यथा-कलयति जलकेलि मत्तमातङ्गकलिः (च) ॥ ७३ पत्र केलि केलिरिति कथितं पदम् ।।
प्रस्खलत्प्रकषं पतत्प्रकर्षमित्यर्थः । यथाहरि हरि हरिणाक्षीलक्षवक्षोजहारवटनपटिमगाटोपाटनप्रोढ़दर्पः । अयमदयमुदारोऽलोकघट्टाधिपत्यं कथयति पथि गव्ये दा नलीलां दधानः ॥७७
अत्र पूर्वादादुत्तराई पतन व प्रकर्षः। अत्र समाप्तपुनरातञ्च । 'कथयति पथि गये' इत्यनेनैवाकावासमाप्त: 'दामलीलां दधान' इति पुनरात्तम् । तेनोत्तराई पूर्वाडौँ कत्य पाठ्य म्, तथा सति दोषयहानिः । नश्यन्मतयोगोऽसम्मतो योगो यत्र, अभवन्मत योग इत्यर्थः । यथा
यस्थाज्ञा विधिमौलिमाल्यमधुपी, यं सेवते शङ्करो, यस्मिन् सर्वमिदं चराचरगुरो कृष्ण, त्रिलोको यतः । येनाकारि समस्तदानववधूवैधव्य,मुर्वोभरं
यो जह, बलिमर्पयन्ति विबुधा यस्मै, स पायाज्जगत् ॥१४ पत्र 'कृष्ण' इति पदं विशेष्यं प्रथमान्तं यदि स्यात्तदा मतयोगो भवतियच्छन्दैब्रिद्दिष्टस्य तच्छन्दार्थस्य कृष्णपदस्य यच्छन्दार्थ एव प्रवेशेऽभवन्मतकरोति । अत्र पूर्वार्द्ध यथा कोमलसमस्तपदं तथोत्तराद्ध न, अत: पतत्प्रकचंदोषः । जीवनेनेति-त्वदर्शनजनितज्वालया जीवनोऽत्यन्त कटरभूदित्यर्थ: (5a)। एवं ताइशकटुतया खेव प्रचलितुमईति न तन्नाक्षरोपजातिपभृतिष्विति बहवः। परं भावन्ति रत्नानि महौषधीच एथपदिष्टा'मित्यादिषु बहुतरेषु कालिदासादिकविभिरस्य मर्यादा न साधु रवितेति प्रतिभाति। · अतएव लक्ष्य लक्षणसङ्गत्या तत्रापि वैकल्पिकत्वविधानं सारवदित्यभियुक्ताः। गणकृत-विरुङ्घतेति-एवमत्र प्राचामायासु कचिद्विधिभङ्गः, अर्वाचान्तु बहुवेति मन्त यम् । विराजिनीति-विलासिनीत्यर्थ कराहटम् । (च) हास्य शान्तादौ नेति-त्तवादियु हास्यपरास्वन्योक्तिषु च तथा संस्था । झटिकादीति -यादिपदेन दोधकच्छ दसो ग्रहणं ज्ञेयम् । टङ्गारकरुणादीति-वस्तुतस्तु सुकवीनां तथा रचनाया एवाभावः । दिगुदर्श नमेतत् । सुवृत्ततित्तल कादिप्राचीनतरनिबन्ध मन्दारमरन्दा.
(sa) पवीत्सरव च टीकाको 'जीवन'शब्दस्य पुलिङ्गप्रयोगः प्रामादिक एवैति जेयम ।

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448