Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
प्रसिद्धार्थमेवाभिधत्ते । तद्यथा
दशमः किरणः ।
×૭૨
राधामाधवयोर्यत्तत् प्रेम क्षेमकरं महत् ।
तत् किं वर्णयितुं शक्यं गिरा देव्याऽपि कर्हिचित् ॥५० 'तत् किमिति पुनस्तच्छब्देनैव निराकाङ्गम् । एवं प्रागुपात्तस्य यच्छन्दस्य वीप्सायामुत्तरवाक्यस्थस्य तच्छब्दस्यापि वीप्सा कर्त्तव्येवेति न नियमः, तदकरणेऽपि दोषाभावात् । यतो वीप्साप्रतिपाद्यं यत् किञ्चिच्छन्दार्थरूपं तदेवोत्तरवाक्यस्यैक तच्छब्देनैव समय ते, उत्तरवाक्य स्थितिसामर्थ्यादेव । यथा - गुणा अपि कापि भवन्ति दोषा दोषा अपि कापि गुणा भवन्ति ।
यो यो गुणस्त े स स तादृगेव दोषस्तु यो यो न च तस्य लेशः ॥ ५१
अन टतोयचरणे द्वयोरपि वीप्सा, चतुर्थ चरणे यच्छष्टस्यैव । उक्तोदाहरणहये प्रामाण्यं यं यं व्यतीयाय पतिंवरा सा विवर्णभाव: स स भूमिपाल:' (Raghu VI. 68 ) इति कालिदासः, 'यद्यत् पापं प्रतिजहि जगवाथ ! 'नम्रस्य तन्म' (Malatimadhava I.) इत्यादि भवभूतिः ।
पदाम्बुजद्दन्द परागवाही सुपावनोऽयं तव मातरिश्वा ।
ललाग हे वैष्णव ! पुण्ययोगात् पूतः कृतार्थश्च कृतोऽस्मि तेन ॥ ५२ अत्र मातरिश्वा ललागेति तव मातरि वा ललागेति विरुद्यमतिकद्दाव्यम् । अथ पदांशेऽप्येते श्रुतिकट्ठादय इति यदुक्त ं तदुदाक्रियते । परमसहृदयत्वात् सर्वभूतप्रियत्वाद्भगवदनुगतत्वात् सर्वदा दुर्लभत्वात् । जगति कति न धन्याः पुण्यदेहा हगन्तैरपि घनमघभाजामप्यवं नाशयन्ति ॥ ५३ 'तत्' पदं प्रसिद्धार्थमेव । तदुभयस्योदाहरणमाह-गुणा इति । कस्यचित्पुरुषस्य पाण्डियादयो गुणा अप्यसत्खङ्गेन दोषा भवन्ति । उक्त हि देवा (घ) चतुर्थस्कन्धे – विद्याऽदिभिः 'त गुणैः घड़भिरसत्तमेतरेः' । एवं खोपुवादिसहितगृह रूपदोषा अपि सत्सग गुणा भवन्ति । उक्त ं हि दशमे (१४१३६ ) ब्रह्मणा - ' तावद्रागादयः स्तेनास्तावत् कारागृहं यहमिति । अत्र तु यो यो गुण: स स ताडगेत्र गुणरूप एव, न कदाचिद्दोषरूपः ।
देथे इति स्यात् । व्यादर्श पुस्तकसङ्कलयितुः प्रमाद एवायं न तु भागवतपुराणेऽसामान्यव्युत्पत्तिमतां टीकाक्लचरणानाम् । तथा च (४।३।१७) देव प्रति भगवतो भवस्य वाक्यम्विद्यातपोवित्तवपुर्वयःकुलैः सतां गुणैः षड्भिरसत्तमेतरैः । स्मृतौ इतार्या तमानदुर्दश: स्तब्धा न पश्यन्ति हि धाम भूयसाम्" इति । व्यसत्तमानामितरैः दोषभूतैरित्यर्थः । त्वात् समासः कथञ्चित् समाधेयः ।

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448