Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
३2
अलङ्कारकौस्तुभः ः ।
अत्र यो वादी भवति तस्य जिगीषा मे नास्ति, यः शिष्यो भवति तस्मि - अनुग्रहोऽपि नास्ति । किन्तु मन एव उभयायितं तेन तस्यैवोभयं निग्रहानुग्रहौ - इति वाक्यद्दये पूर्ववाकये यत्तदोरभावेऽपि यत्तदर्थं प्रत्यायकत्वम् । तथा 'सा' विति शब्दः स इत्यस्यार्थं नाभिधते । यथा
गुणानां निकष, गुणाना-मुत्पतिभृ मिर्भवती च राधे ! जनस्तृतीयः कथमत्र योग्यो येन द्दयोर्दोत्यमुरौक्रियेत ॥४८ अत्र 'स' इत्यर्थे न असौ-शब्दः, अपि तु प्रकान्त एवार्थे । यद्यपि 'यस्ते प्रियोsat न जहाति पार्श्व' मिति यच्छब्दानन्तरं व्यवहितो. ऽप्यदः शब्दस्तच्छब्दप्रतीतौ समर्थवद्भासते तथापि विना तच्छब्दान्तरं न वाक्यार्थ परिपोषः । तच्छन्दोपादानेनैव स स्यात् । यथा—'यस्त` प्रियोऽसौ स तवैव पार्श्वे' इति ।
यस्त` मनोरत्नहरः सुनेत्रे ! नवोननीलाम्बुद वृन्दकान्तः । राकेन्दु निन्दा करवक्त्र बिम्बो मयाऽयमालोकि वन प्रयान्त्या ॥ ४८
यत्तु (5) कचिदिदम्-शब्दवददः शब्दोऽपि तच्छन्दार्थमभिधत्ते, तत्तु तद्यथा नैकवाक्य स्थम्, उत्तरवाक्यस्थमेव तथा, नतु योऽयं सोऽसाविति यच्छन्दनिकटत्व, तथा सति प्रसिद्धार्थबोधकमेव, यथा यच्छन्द निकटस्थ स्तच्छन्दः or ये पण्डिता स्ते वादिघु निग्रहं शिष्येष्वनुग्रहच्च कुर्वन्ति । एतद् यमेव तेषां साध्यं भवति मम तु तद्द्यं साध्यं न भवति, किन्तु मन्मन एव मम वादि । तथाहि रे मनस्त्वं भगवच्छीकृष्णकीर्त्तनस्मरणादौ तिष्ठ, विषयेषु मदामा तिष्ठति मदाज्ञामनङ्गीकुर्वत् सदा विषयेषु तिष्ठति इत्यतो भगवच्चरणाश्रयणरूपबलेन तन्मनो जित्वा शिष्यं करिष्यामि । पच्चात् भगवन्मधुरनामकीर्त्तनादौ निमज्जनरूपानुग्रहं मनोरूपशिष्य विधास्यामीत्यत ग्राहन वादीति । उभयायितरूपस्य वादिशिष्य स्वरूपस्य मनस उभयं निग्रहानुग्रहौ मतं मम सम्मतम् । मयाऽयमालो कीत्यत 'इदम् ' - शब्दस्तच्छन्दार्थबोधकः, तददः शब्दोऽपीति यदुक्त, तत्तु नैकवाक्यस्थम् अपि तूत्तरवाक्यस्थमेव । यच्छन्द निकटस्यं तच्छब्दस्य प्रसिद्वार्थबोधकत्व उदाहरणमाह । राधामाधवयोर्यत् तत् प्रसिद्ध प्रेम तत् किं वर्णयितुं शक्यम् । कार द्वितीय'तत्' शब्देन सह 'यत्' शब्दस्याकाङ्क्षा, तेनैव 'यत्' पदं निराकाङ्गम् यतः प्रथमं
निबन्धस्योपष्टम्भ स्थितम् । परमसहृदयत्वादिति न प्रत्ययप्रयोगकृत चित्राचा निश्च सुतरां लक्ष्या । परिवृत्तौ मूलनाशसम्भावनेति न कृता तवेच्छा ग्रन्थकृता । देवा इति
(5) ' तत्तु तबथेति' प्रत्यंशदयस्य स्थानभ्रंश: (ख) (ङ) (छ) पुस्तकेषु ।

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448