Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
दशम: किरणः। एवं प्रस्तावतो यत्तदोः सम्बन्धोऽपि विचार्यते । तथाहि यत्र हि प्रक्रान्तासिहानुभूतार्थविषयस्तच्छन्दः तत्र यच्छन्दो नापेक्षितः स्यात् । यथा-वृन्दावने चन्दनवातशोते सचन्द्रिकायां निशि सुन्दरीभिः।
कलिन्दकन्यापुलिनेऽतिरम्ये स रासलास्योत्सवमाततान ॥ ४४
प्रत्र 'स' इति प्रक्रान्तं श्रीकृष्ण मेव प्रस्तोति। 'स रासलास्यं विततान कृष्ण' इति पाठे 'स' इति प्रसिदिमावद्योतकम् ।।
सा कान्तिरकान्तरसायनं दृशां स वाग्विलासः श्रवसा सुधाश्रवः ।
तहीक्षितं प्रेमरसस्य दुर्दिनं कदा पुनमें विषयो भविथति ॥४५ अत्र तच्छब्दोऽनुभूतार्थ:-एवम सिमवर्थे वीसाऽपि दृश्यते ।
ते ते कटाक्षाः स स वाग्विलासस्तत्तत् स्मितं तत्तदसीमधाम ।
ते ते गुणा हन्त समस्तमेव ममाधुना कन्तति मम मम (घ) ॥४६ एवञ्चोत्तरवाक्यस्थी यच्छन्दः पूर्ववाक्यस्थतच्छन्दं प्रति न साकारः । यया-त्रैलोक्य लक्ष्मोमुकुटैकरत्नं श्रीकृष्ण एव प्रणयेन मेव्यः ।।
येन खकीयं पदमादरेण प्रदीयते मुक्त्यधिकं भजाः ॥४७ अनोत्तरपदस्थो यच्छन्दः खाच्छन्दानव शोभते । पूर्ववाक्यस्थो यच्छष्ट उत्तरवाक्यस्थं तच्छदं प्रति सापचः-यथा 'येन स्वकोय'मित्याद्युत्तरमई पूर्वाई यदि भवति तदैव तच्छन्दाकाहा। तेन 'बोलण एव प्रणयात् स सेय' इति चतुर्थ चरण पाव्यम् ।
इयोरनुपादानेऽपि योरथः कचिदवगम्यते । यथाऽस्मद्गुरोःन वादिनिग्रहः कार्यो न शिष्यानुग्रहोऽपि च । उभयायितरूपस्य मनसो युभयं मतम् (घ) ॥
Srinatha-Bhagavatamatadipika-Introduction नेति। प्रतिप्रत्ययमादाया'मलाक'मित्यत्र बहुवचनस्यापि विधेयत्वं ज्ञेयम्। एवं ममापोबनेकवचनस्य। अयमर्थः ममैकस्यापि त्वज्जनमध्ये लेखश्चेत्तदा सखीसहितानामस्माकं बहीनामिदं सौपगम्-अलास्मनिष्ठबहुवचनस्य तथा खनिष्ठेकत्वस्यापि विधान ज्ञेयम्। अधुना माथरविरहेण याला श्रीराधिकाऽह-तत्तत् सौमारहितं घाम प्रभावादि समस्तमेव मर्म मर्म सन्तति। शोके विरक्तिनं दुष्यति। योयत्तदोः। नवादीति-एतच ग्रन्थक्लद्गुरु चरणानां श्रीमहागवतमतनिष्कर्षमाविष्कतकामानां बष्यवाणां श्रीनाथाचायावां सप्रश्रयमात्ममतनिवेदनमिति श्रीभागवतमतदीपिकाख..

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448