Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
अलङ्कारकौस्तुभः । अत्र हरिचरणं विष्णुपदमम्बरं तस्य रत्नं मणिः, द्युमणिः सूर्य इत्यर्थः । उज्जागरं प्रफुल्लता, प्रभोदकुसुमजन्मानि कमलानि, प्रसवाशुगः कामः, कूर्दनं केलि:-इति नेयार्थाः। इति वाक्यं नेयार्थम् ।
श्रीकृष्णस्य जनानां निरूपधि विहिता पदाम्भोजे। ____ शमयति सुक्कतं जनयति दुष्कृतमकान्तनिर्मला हि मतिः ॥ ४०
पत्र श्रीकृष्णस्य चरणाम्भोजनिहिता जनानां मतिर्दुष्कृतं शमयति मुक्कतं जनयतीति वक्तव्यं यथास्थितं क्लिष्टम्-इति वाक्य मेव क्लिष्टम् । . नवं वयस्तेऽधिकसौकुमायंता प्रियानुरागामृतसिन्धुरत्वता।
यथोत्तर वृद्धिमती गुणावलिः का ते समाना भवतीह राधे ! ॥ ४१ अत्र 'अधिकसौकुमार्यता' 'प्रियानुराग'त्यादि च विधेयम् । तच्च समासगतत्वेनाविमृष्टम् । तेन 'नवं वयस्ते सुकुमारताऽधिका प्रियस्य च प्रेम नवं नवं बयोति साधु ।
प्रसमासगतत्वेऽपि वाक्याविमृष्टविधेयांशत्व द्रष्टव्यम् । यथासौभाग्य मम पुनरेतदेव कृष्ण ! यत् कान्तागणगणने ममापि लेखः । पत्रायं यदधिक आदरस्त देतन्माहात्मय तव परमुत्तमं लपायाः ॥४२
पत्र 'एतदेवेति विध्यं, नत्वनुवाद्यम्-तत्तु पश्चाविशनाप्यनुवाद्यमेव जातम् । यथा वा-अपाङ्गभङ्गेन धति धुनोते कलेन वेणोश्च हियं लुनोते ।
कुलञ्च शीलञ्च पुनः पुनीते स्पर्शन योऽसौ पुरतः प्रियस्ते ॥४३ पत्र योऽसावित्येतयोः पदयोः पूर्वमनुवाद्यं हितोयन्तु विधेयं, सत्रिकष्टतमत्वेन द्वितीयमेवानुवादवत् प्रतिभासते । तेन 'स्पर्शन यस्ते सखि ! सोऽभ्युपैती'ति वाच्यम् । जन्यनिद्राया उत्थिता या युवतिस्तस्या सखशोभां हरति । समावगतत्वं विनाऽपि वाक्येऽविम्टएविधेयांशत्वं सम्भवतोत्याह-असमासेति। 'एतदेव मौभाग्य मम पुन रित्यन्वये एतदित्यस्य विवक्षितं विधेयत्व न सम्भवति, पञ्चानिदेशात् ; किन्त्वनुवादरूपत्वमेव जातं तस्य, अत: 'सौभाग्य'मित्यस्य विधेयस्याविटछविधेयांशत्वम् 'अनुवाद्यमनुक्के व न विधेयं प्रयोजयेदिति वचनात् (4)। अत्र विधेयान्तरमप्याह-स्पर्शविशेष्यप्रतिपत्ताविति कथञ्चित् समाधेयः। ते ते गुणा इति-एतदर्थ 'विलासचेटाः सखि केशिनाशिम (३३) इत्यादि पो 'अन्तन्ति मर्माणि गुणा घणा.इवे'ति वाक्यं तुलनीयम्।
(4) "किम्बि'न्यादि पाक मुद्रितपुस्तक एवोपलभ्यते ।

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448