Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 414
________________ अलङ्कारकौस्तुभः । वलचे प्रक्षेऽयं दिवसपरिणामे शशधरो दिविष्ठं कुठं वा न किरणकलापं विकिरति । तथाऽपि द्रष्टृणां नयनकुसुमं व्योमसरसो महाप्रोष्ठक्ल्काकतिरपि कुलोकप्रियतमः ॥ ३२ पृथिवोस्थादिवाचिनोऽपि कुष्ठादयः शब्दाः, कुष्ठं व्याधिः, नयनकुसुमं नयनव्याधिः, कुलोकः कुजन:, इत्यनुचितार्थप्रतिपादका: । तेनेदं वाक्य मनुचितार्थम् । ३६८ खानपानादिसामग्री नाद्यापि बत साधिता । कृष्णोऽयमागतः प्रायो भल्ल ते गल्लचर्वणम् (ग) ॥ २३ खानपानादयः शब्दा ग्राम्याः । कोषेभ्योऽन्नमयादिभ्यो विश्वादिभ्यश्च यः परः । सूते प्राणपतिः कृष्णः सौभाग्यं किमतः परम् १ ॥ २४ अत्राव मयादयः पञ्च कोषाः, विश्वतैजसप्राज्ञास्त्रय आत्मानः, केवलं वेदान्तशास्त्रप्रयुक्तत्वादप्रतीताः, तेनेदमप्रतीतं वाक्यम् । अपानेनाभोजने नामेहनेनापि खिद्यसे । किं ते तपखिन् ! कष्टेन भज कृष्ण सुखी भव ॥ ३५ अत्र 'अपानादयः' शब्दाः पानाद्यभाववाचिनोऽपि अपानादिकमर्थं बोध - दिवसपरिणामे परा । प्रोष्ठो सफरी मत्स्यविशेषस्तस्य वल्कं त्वक् । अपराह्न - चन्द्रस्य शोभाया अभावात् मत्स्यवत्काल तित्वं क्षेत्रम् | यशोदां प्रति श्रीनन्द ग्रहखानेति - तव गतचर्वणं भतम् । व्ग्रहमेव श्रीकृष्णास्य भक्ष्यभोज्यसम्पादितेति वाग्वायो थैवेत्यर्थः । " परस्तुरीयः । अत्रेति — अन्नमयज्ज्ञानमय मनोमय विज्ञानमयानन्दमया इति पच्च कोषा: तथा जीवात्मनो विश्वतैजसप्राज्ञा इत्यवस्थात्रयम् । तत्र जाग्रद्दशायां जीवात्मनो विश्व इति संज्ञा, स्वप्नदशायां तैजस इति, सुषुप्तिदशायाम् प्राच इति च वेदान्तशास्त्र एव प्रसिद्धाः, नान्यत्र । व्यपानेन पानाभावेन पचेऽधोवायुना । एवमभोजनेनेत्यनेन शब्दशक्याऽमेध्य भोजन मेवोच्यते । तथाऽमेहनेन मेहनं स्निग्ध तैलादिसेचनं तदभावेन पचे मूत्रासेचनेन । खानापिनेयम्ब पर शब्द सन्निवेशः । 'भत' गलचवंग' मित्यादिष्वपि भाषा विभाषाप्रचलितप्रकारतयाऽर्थसूचना | सुराचार्य: (रालय इति - व्यवावश्चोत्प्रास परतया दितीयार्थसम्भावने न दोषस्पर्श इति स्मरणीयम् ।

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448