Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 413
________________ दशमः किरणः । श्रुतिकटु। यथा वा-कष्टमष्टापदस्येदं दौष्ठवञ्च सुधाष्ठरः। ___ वर्षणो धनया पुण्या तुण्डेन च तव प्रिये ! ॥ २७ सुधाछुरश्चन्द्रस्य या किरणेन । अत्र वाक्यमेव तथा । लेखैर्दुश्चयवनप्रष्ठ : सुरज्येष्ठयादिकैरपि । वन्दामानो विधू रातु शातं श्यतु च दुष्कृतिम् ॥ २८ लेखैर्देवैः, दुश्चयवन इन्द्रः, सुरज्येष्ठो ब्रह्मा, विधुः श्रीकृष्णः, रात ददातु, श्यतु कशं करोतु। अत्र लेखादिशब्दा: मुरादिवाचका प्रपि मेषादिकं विना कविभिरप्रयुक्ताः-तेन वाक्यमेवेदमप्रयुक्ताम् । क्षमाक्षमाधरानन्तमकरध्वजल विनः । प्रवन्ते शैव्यसुग्रोवमेघपुष्पबलाहकाः ॥ २८ अत्र क्षमाऽदयो बलाहकान्ताः शब्दा: क्षात्यादिभिः प्रसिडेनिहतार्थाः । तथा हि क्षमा क्षान्तिः, क्षमाधरः क्षमी, अनन्तः परमेश्वरः, मकरध्वजः कामः,शेव्यः शिविपुत्रः, सुग्रीवो वानरराजः, मेघपुष्यो जलं,बलाहको मेघ:एतैः प्रसिद्धैः पृथ्वी-पर्वत-व्योम-समुद्रा भगवतो हयाश्चत्वारश्चाप्रसिक्षा व्याहन्यन्ते। यथा वा- सामुद्र नवनीतं च महारिष्टिश्च नन्दकः । हरिवत्सशयासत्रौ गतां शातं सदैव वः ॥ ३० अत्र सामुद्रं नवनीत कौस्तुभः, महारिष्टिनन्दकः खङ्ग, वत्सं वक्षः, शयः पाणिः, एते मामुट्रलवण नवनीत-महोत्पात-समृधि-तर्णक-शयनैः प्रसिदनिहताः-इति वाक्यमेव निहतार्थम् । विष्णुस्यन्दनपर्णानां पृषदखेन धाविताः । निपेतुः काश्यपीकान्ताः कौण्डिन्याः करपीड़ने (ग) ॥ ३१ पत्र 'विष्णुस्यन्दना' दयः शब्दा विष्णुरथादय इव गरुड़ाद्यर्थ न बोधयन्ति, तेनामी प्रवाचका इति वाक्यमेवावाचकम् । पर्णः पक्षाः, धाविताः कम्पिता:, काश्यपीकान्ता महोखराः, कौण्डिन्याः रुक्मिण्याः। स्यैव नाशः स्यात् । वर्मणो देहस्य। दौष्ठवं दुःस्थताम्। दौष्ठवमपि याकरणसिद्धम् । क्षमेति-क्षमादीन लविन: श यादयो भगवतश्चत्वारोऽश्वाः। विष्णुस्यन्दनेति (ग) - यथा विष्णुरथशब्दो गरुड़वाची न तथा विष्णुस्यन्दनशब्दः (ग)। वलचे पक्षे शुक्लपक्षे केवाधिदरलानामभयत्रैव परिवृत्तौ बाधा, एतेषां शिटप्रयोगतः संस्थाऽवगन्तयति न नूतनतया तेषांसद्भावनं समीचीनम्। खानपानादौति-यमन

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448