Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 412
________________ 'अलङ्करकौस्तुभः । पत्र मांसमीनावलिसहितमिति विरुद्धमतिकत्। एवम् अकार्यमित्र भवानीपतिरम्बिकारमण इत्यादयोऽपि विरुद्धमतिकतः। किं बहुना, प्रियतम-वल्लभतमेत्यादयोऽपि प्रियान्तरं वल्लभान्तरञ्च प्रतिपादयन्ति । तेन तेऽपि तथा। प्रियतमाप्रभृतयस्तु न तथा, औचित्यादिति केचिदाछुः (ग) । चूषणवान्तादिशब्दास्तु न तथा, कविभिः प्रयुक्तत्वात् । एषां समासगतत्वेन दिमात्रमुदाहरणं क्रियते । समास गतश्रुतिकटु यथाप्रचक्रमे विक्रमविक्रयं भुवा सुवक्रयाऽसौ रतिचक्रमक्रमात् । सुनिष्ठुरष्ट्रयत कटाक्षसौष्ठवा गोष्ठाधिराजस्य सुते विसंठुले ॥२६ अत्र पराई समासगतं श्रुतिकटु । समुदायेन प्रतिकूलवर्णत्वात प्रकृतरसाननुगुणम् । 'विसंष्ठुल' इति समाप्तपुनराप्तञ्चेति-परिवृत्ती मूलनाशः । एवमन्ये यथास्थूलं जेया वाक्ये तथैव च ॥ ३४३ का युतसंस्कृत्यनर्थकं निरर्थक वर्जयित्वैते श्रुतिकादयो दोषा अनुमेयाः । क्रमेणोदाहरणानि-'प्रचक्रमे विक्रम विक्रये' त्यादि वाक्यमेव ( २६ श्लोके ) त्वं श्रेष्ठाऽसोरिदानीन्तु तथा न भवसौति। गवां कुलं कथम्भूतम् ? समांसमीनावलिः प्रतिवर्ष प्रसूता गोश्रेणियंत्र तथाभूतम्। 'समांसमोना सा प्रोक्ता सते या प्रतिवत्सर' मिति शब्दार्णवः। न कार्य किन्तु खत:सह मित्रम्। भवस्य पत्नो भवानी, तस्याः पतिरिति भवभिन्नोपपतिबोधो जायत इति विरुद्धमतिकृत् । एवं 'रमण' शब्दोऽपुापपति यनक्ति- अतएव राधारमण इटुच्यते, न रुक्मिणीरमणः। तेऽपि प्रियतमादयोऽपि विरुद्धमतिकृतः। औचित्यात कविप्रयुक्तत्वेनोचितत्वात् (ग)। __स्वविक्रमस्य विक्रयो यत्ययो यत्र तथाभूतं रतिचक्रं विपरीतसम्भोगसमूहम्। अक्रमादिति-खक्रमविरुद्धं पुरुषक्रममारा, ल्यवलोपे पञ्चमी। प्रतं निक्षिप्तम्। विसंछले पुरुषक्रमं विहाय स्त्रोसंस्थया स्थिते। परिवृत्ती निघणपदप्रयोगे मूलस्य समस्तश्लोक पता मतोद्धोधणं, परं ग्रन्थकभित्र 'कचिदिति यदचिस चनं तत् श्रीकृष्ण एव वल्लभतमो नायकः नापरः प्राकृतः कश्चिदिति भक्तमतपक्षपातकक्षीकृतमिति प्रतिभाति। प्रियतमा प्रतिपदप्रयोग एकस्य बहीनां वनभानां नारीणामोचित्यहानिप्रसङ्गाभावान्न दोषत्वमिति तेषामाशयः। व्यत्र टीकाकदुक्तोऽर्थो कविप्रयुक्तत्वेनेत्यादि मनोज्ञः। विष्णु स्यन्दनैतिकचिच्चन्दा: परित्तिसहपूर्वावयवाः, केचित् परित्तिमहोत्तरावयवाः,

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448