Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 415
________________ ३६८ २६९ दशमः किरणः । यन्तोऽनीलाः, बोड़ाव्यचकत्वात्। अमेहनं नेहाभावः । वचो वान्तसमं तस्य प्रकृतिस्तस्य दुःखदा । उत्सर्गोऽपि विषं तस्य यो वैष्णवविनिन्दकः ॥ ३६ पत्र वान्तादयः शब्दा जुगुप्सादायिनः, प्रवृत्तिर्वार्ता, उत्सर्गों दानं, पक्षे विड़ तसर्गबोधकम् इदन्तु जगुप्सादायि । किन्तु वान्तशब्दो वम्। धातुप्रयोगार्थान्सरसंक्रमितध्वन्यादौ न दोषः। यथा-'वान्तरक्षरमूर्तिभिः सुकविना मुक्ताफलैर्गुम्फिता' इति (Anargharaghava I) मुरारिः । स्तिमितमृदुलचीनोहान्तकान्तोरुपीनस्तनजघननितम्बद्योतधाराप्रहारैः । जितमपि भुजपाशैः कान्तमाबध्य शृङ्गा हरणकुतुकखेला सुभ्रुवो नाटयन्ति ॥ इति कन्दर्पमञ्जरी। 'मा वम संण विषमिति सातङ्गं पितामहेनोक्त' इति (Aryasaptasati, ३.) गोवईनः । सङ्केतं सा पिटवने चकाराद्य तपखिनी । जीवितेशस्य संज्ञायै रङ्गिणी मङ्गलक्षये ॥ ३७ पिवने पितुरुद्याने, तपखिनी विरहिणी, जीवितेशः कान्तः, मङ्गल. क्षयः मङ्गलग्रहमित्यादिभिः श्मशान-यम-मङ्गलाभावाः प्रतीयन्ते-इत्यमङ्गलम्। विद्वत्सभायां भासि त्व दोषाकर इवोज्ज्वलः। विद्यया च तथा धीरः सुराचार्य : सुरालये ॥ ३८ पत्र कि दोषाणामाकरः किं दोषाकरश्चन्द्रः, किं मुराणामाचार्यः, . किंवा मुरायामाचार्यः, एमपरोऽपि-इति सन्दिग्ध वाक्यम् । हरिचरणरत्नकिरणोज्जागरमम्भोदकुसुमजन्मनां गहनम् । अनुहरति प्रसवाशुगर्दननिट्रोत्थयुवतिमुख सुषमाम् (घ) ॥ ३८ गोपीभिः सह श्रीकृषणस्य जलक्रीड़ा वर्णयति-स्तिमितेति। टङ्गेति। जलयन्त्राहरणखेला नाटयन्ति । 'हङ्गप्रधाने शिखरे विधाने जलयन्त्र के' इति । अपरोऽपौति-सुरालये देवर हे पक्षे मदिराऽलये। सूर्योदयेन प्रफुल्लानां कमलानां गहनं वनं कर्त कन्दपंक्रीड़ा(घ) हरिचरोति-अनाव्या गौतिसंज्ञाया द्वितीयः पादो दोघट स्वाभाति, 'कुसमजतुषर्षा वन मिति पाठेसर्व निर्मलम्। 'गहममिति काननसामान्यार्थ प्रयोगो 'विशेषणमानप्रयोगो

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448