Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
अलङ्कारकौस्तुभः ।
अत्र-त्वात्-त्वात्-त्वात्-त्वादिति श्रुतिकटुत्वम् (घ) ।
सत्प्रीतिमत्तां तव किं वदामः सर्वत्र ते कृष्ण ! समैव दृष्टिः । स्वभावरागा न भवन्ति नूनं क्वचिद्विरागाः कचिदूढ़रागाः ॥५४ पदांश मत्तशब्दः चौवार्थेन निहतार्थ: तेन 'प्रोतेः प्रभावं तव किं वदाम' इति पाव्यम् ।
तव तन्वङ्गि ! तरलैरपाङ्गानां तरङ्गकैः ।
पञ्चयोरिषवः पञ्च राधे ! स्युः शतकोटयः || ५५ इति पदांशगतम् । 'अपाङ्गाना 'मिति बहुत्वमनर्थकं तेन 'तव तन्वङ्गि । निकरेस्तरङ्गानामपायो' रिति पाठ्यम् । यथा वा 'दूराद्द्रावयतेऽवगुण्ठनपटं वामाङ्गुली पल्लवेरभ्य मयि सङ्गते करयुगेने 'त्यादि (५म किरणे ८८ लोकः) । अत्र 'पल्लवै'रिति बहुवचनमनर्थकम् । तेन 'लोलाङ्गुलिमुद्रये त्यादि पाठ्यम् ।
विजेयः कामसमरे राधया माधवो मुदा । सखीमण्डलमध्ये ऽपि प्रजगल्भे न तत्रपे ॥ ५७
पत्र 'विजित' इति क्त प्रत्यये वाच्य' 'विजेय' इति ख्यत्-प्रत्ययोऽवाचकाः । तेम 'जितोऽपि सारसंग्राम' इति पाठ्यम् ।
शिरीषपुष्पादपि पेलवं वपुर्धुनोति यस्याः शयनेऽपि कौसुमे । प्रादर्शच्छ्राससमीरणादपि मन्त्रायतीदं सहते तथा व्यथाम् ॥ ५८ चत्र 'पैलव' मित्यनोलं व्रीड़ाजनक, तेन 'कोमल' मिति पाठ्यम् । व्यशोभयत्रैव वीच्श्वः । एवं यो यो दोषस्तस्य त्वयि ले ग्रोऽपि नास्ति - - यच्छन्द एव वीप्सा, न तु तत्पदे ।
सदिति - सर्वत्रासनेषु कंसादिष्वपि मोक्षदायकत्वात् समैव तत्र कृपामयी दृष्टिः । जगदर्त्तिनो जनास्तु सर्वत्र स्वभावसिद्धानुरागविशिष्टा न भवन्ति किन्तु कचिह्न षिषु विरागाः कचिदनुकूलेषु जनेषूदरागा भवन्ति । कामक्रीड़ाप्रचुरे जलयुद्ध होलिकोत्सवा दौ राघया विजेयः विजितोऽपि माधवोऽहमेव जितवानिति मिथ्या प्रगल्भे, नतु aad | दिविष्ठानामिति पदांशे विष्ठ ेति निर्देशादश्लीलम् । एवं पूयते इत्यादौ पूय दिविष्ठानामिति - एवं पूयत इति च - एतच गोर्वाणवाण्या पूर्वतर वैशिष्टय विलखितात् स्थितिमदिति न नित्यताऽस्य स्वीकाय्या, परं 'कुरु रचि' मित्यादि प्राचीनतरग्रन्थकारादिदर्शितेषु स्थले विव कृत्रिमतया विच्छित्तिहानिकर मित्य नित्यदोषास्पदम् । दोषायां नित्यानित्यत्वत्ययस्याः ध्वनिप्रस्थानाचायैः पूर्वेर्विशदं व्यवस्थापितेति सेवात्र प्रमाणम् । पूर्वैनेयार्थ

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448