Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 400
________________ ३५४ . . अलङ्कारकौस्तुभः । पत्रापि 'पञ्चम'मित्यनुखारस्तथाविधं नोजो बध्नाति, गुरुरप्ययं क्लीव. वहासते । तेन 'न भान्ति किं केकिमुखाः खगाः पिकाः परच ते पञ्चमगानपञ्चवः' इत्येव शोभते । प्रादिशब्दात् रथोताऽदि च । यथा गाहते गहनमोहतेतरामईमईमभिराममोहितम्। भाषते वचनमुन्मदाकुलं कोऽयमिन्दुमुखि ! मेघमेदुरः ॥ ४ यथा वा-इन्दुनिन्दिवदनं मृदुस्मितं कश्मगलिनयनं सुनासिकम् । बिग्धमुग्धवचनं नवं नवं मेघमेदुरमुपास्महे महः ॥ ५ अन्यत्र छन्दसि तथाविधरचनायामपि वैदर्भी न तथा चमत्करोति, यथा 'वेदर्भी गर्भिणीव स्फुरति रसमयी कामसू रुक्मिणीवेति छन्दोदोषाव तया सुरसेति । एतच्छन्दस्त गौड्यनुकूलम् । यथा-'गौड़ी गाढ़ोपगूढ़प्रकटहठधटागगर्भव गौरी' ( ख )। कथाप्रायो हि यवार्थों माधुर्य्यप्रायको गुणः । न गादता न शैथिल्य सा पाञ्चाली निगद्यते(ग)॥३३४कायथा-'कान्ते !' का प्रति ते बभुव मधुर सम्बोधन', 'खां प्रति' जातं, कि कमनीयताऽनुगमिदं किंवा प्रियवानुगम् । 'तात्पर्यन्तु ममोभयत्र', न न न प्राप्तोऽसि, नाहन्तु सा, 'काऽसौ', या हृदये तवास्ति, "हृदये नित्यं त्वमेवासि मे ॥ ६ इत्येवमनुसतव्यम्। मपि देयमित्यर्थः। लीववदिति-यर्थ भातीति यावत् । अन्यत्रेति-वसन्ततिलकाऽदिभिन्न छन्दसि वैदर्भी न चमत्करोति। एतच्छन्दोऽनुकूलत्वं गौड़ीरो त्यामाह-यथेति। गाई यथास्यात्तथोपगूगो गुप्तः प्रकटहठसमूहरूपगर्वो गर्भ यस्यास्तथाभूतेव। छन्दसां भावप्रपक्षस्य कवीनाक्षेतदानुषङ्गिप्रावीण्यप्रकटनपटुत्वस्य विमर्शः साधु साधितः। (ग) या पाचाली निगात इति-वार्तायां वर्णने वाऽस्य चारपयोग:-यथा 'अयसदयति सद्राममनः पद्मिनीना मिति पये। 'वाचि वस्तुन्यपि रसस्थिति रियतैव माधुर्यलक्षणं ये: साधितं तेरस्या रौतेर्माधुयायत्ताया अवतारणं मिधेण यधासि । गुणत्रयसीकारे प्रसादगुणबाहुल्ये वेदी, माधुझ्यत्तत्वे पाचालो, ओजोभूयिष्ठत्वे गौड़ी रीतिरित्ययत्नसिद्धः विद्वान्तः। गौड़ी भवेदनुप्रासबहुति-वस्तुतलनुप्रास एव मास्योत्कर्ष हेतुर्नवाऽस्या 'असमस्तगुणा गौड़ी'त्याभियुक्तवचनैरन्यतोनिकर्षः खत:सिद्धः । एतच्चामाभिरन्यत्र सविस्तर

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448