Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
दशमः किरण: ।
शिरीषपुष्पादपि कोमलानि राधे ! तवाङ्गानि कुरङ्गनेत्रे | स्तनद्दय' ते हृदयस्य शिष्य काठोय्यमुच्चैर्यदिदं बिभर्त्ति ॥ १ अत्र 'काठी' मिति श्रुतिकटु, तेन काठिन्यमिति पाठ्यम् । ब्रूमः पः किमन्यैर्ब्रजसुन्दरौजनैः सम समत्वं तव देवि ! राधिके ! वैदग्धामध्यापयते वयोऽपरां वयस्त्वमध्यापय से विदग्धताम् ॥२
હ
अत्र 'अध्यापयत' इत्यात्मनेपदं च्युतसंस्कृति । तेने 'वैदग्धामध्यापयतीतरां वयस्तदेतदध्यापयसि त्वमग्रत' इति पाठ्यम् ।
हंसीव हंसि मदमेदुरमन्दमन्दमालोक्यसे सचकितं हरिणाङ्गनेव | प्रभाषसे मृदुकल' ललिते ! पिकीव लक्ष्मों बिभर्षि सरसश्च वनस्य च त्वम् ॥ अत्र यद्यपि 'हन् हिंसागत्यो 'रिति हन्तिर्यत्यर्थेऽपि वर्त्तते, तथापि शेषादि विनाऽन्यत्र गमनार्थेऽसमर्थमिद, तेन 'हंसौव यासी'ति
पठनीयम् ।
राधे ! तवाङ्घ्रिपद्मोऽयं सत्य' दोहददैवतः (ख)।
अकालेऽपि यदाघातादशोकः पुष्पितोऽभवत् ॥४
varga and Svarga
चत्र 'वा पु'सि पद्म' नलिनं' 'दैवतानि पुंसि वे'ति यद्यानुसन' वर्त्तते Amarakosa–Vari- तथापि कविभिरप्रयुज्यमानत्वादप्रयुक्तम् । तेन 'राधे ! varga. तव पदाम्भोज' सत्यं दोहददैवत' मिति पाव्यम् । लाक्षारसेन तव शोणितमद्य वचस्तस्याः पदाम्बुरुहतो गलितेन कृष्ण ! प्रभाति फुलनवकोकनदाघलोकः शान्तोर्मिको हद इव द्युमणेः सुतायाः ॥ ५ पत्र यद्यप्यरुणितादिपदसमानार्थं शोणितपदं, तथापि प्रसिद्धेन चतजार्थलेनाप्रसिद्दार्थो व्याहन्यत इति निहतार्थम् । तेन 'लोहित' मिति पाठ्यम् ।
1
ब्रूम इति — अपरां व्रजसुन्दरीम् । राधे इति-वृक्षायां शीघ्रवृडौ तथाऽकाले पुष्पफलोत्पत्तौ च कारणमोषधिविशेषो दोहदः । तथा च पादपद्मशेहद रूप देवताविशेषः । यस्य पादपद्मस्याघातात् । काचिन्मानिनो मानभङ्गार्थमागतस्य श्रीकृष्णस्य वचः स्थले कृतम् । एवं परिगणनायां प्रकाशकृदादिभिर्वामनमहिम रुद्रप्रभ्टतिकृतविभागं निपुणं लोतिटुङ्गितमिति स एवाधुनिकैरनुत्रियते । व्यत्रापि स एव पन्थाः ।

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448