Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 404
________________ ३५८ अलकारकोस्तुभः । __ स च हेधा निरूप्यते ॥ ३४० कायावदास्वादापकर्षको यत्किञ्चिदारूादापकर्ष कश्च(क)। यत्र सहृदयानामसहिष्णुता भवति स त्वाद्यः, यत्र सहिष्णुता स्यात् सोऽन्त्यः । श्रुतिबाटादयस्तवादावुच्यन्ते समासतः । पदे वाक्य पदांशामौ अर्थ चेति चतुर्विधाः ॥३४१ का प्रमौ श्रुतिकटादशः । ते यथाश्रवणकठोरमसंस्कृतमसमर्थञ्चाप्रयुक्तनिहतार्थम् । व्यर्थमवाचकमपि चानुचितार्थं ग्राम्यमप्रतीतञ्च ॥ अनौलं सन्दिग्ध नेयार्थमथो समासगं लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृच्च षोड़शैतानि(ख)॥३४२ का एतानि षोड़श पदानि दुष्टानीत्यर्थः । क्लिष्टादित्रितयं समासगमेव, असमस्तस्य दुष्टत्वाद्यसम्भवात्। श्रवण कठोरं अतिकटु। असंस्कृतं यतसंस्कृति । ब्यथं निरर्थकम् । अश्लीलन्तु त्रिविधं, बीड़ाजुगुप्साऽमङ्गेलदायित्वात् । क्रमेणोदाहरणानि'निष्कट (I)-लक्षणमाह-येति । स च दोषश्च। योति-यत्र दोषस्योत्कटत्वे सहृदया. नामसहिष्णता स वावदावादरूपापकर्षक:, दोघस्याल्पत्वे सहृदयानां यत सहियाता तन यत्किषिदाखादापकर्षकः। यक्तिविवेककारेण महिममन रुद्रटेन तत्रभवता च कायालङ्कारकता दोघविचारसरणिः निपुण सुपन्यस्ते ति, तदनुसारिभिराचार्यवय॒मम्मटादिमिरनुस्तात् सिद्धान्तमार्गात् ज्ञायते । परमेतदेव नवीनानां दर्शमेऽनवदां तथ्यं यद्रसस्य कायात्मनो दोधैः स्थगनं भवति। एतभूलिका एव नित्यानित्यदोषव्यवस्था प्राचां ग्रन्येषु। अनापि 'यावदाखादापकको यत. किश्चिदखादापकर्षक' इति दिधा संग्रहस्तमेव पक्षं कक्षीकरेति । एवं स्थिते रसदोषा इति पारिभाषिका एव मुख्यदोघाः प्रबन्धानाम, इतरे पदपदांशादिगतालमेव रसं परोक्षतयोपजीवन्तीति गौणाः। तथापि सम्प्रदायसिसमेतत्प्रसक्तमालोचन मिति कायप्रकाशदीपिकाबच्चण्डौदालादीनां सूचनमेव सम्यक् । (ख) पदवाक्यवाक्यार्धाश्रयभेदतया विधेव दोषा इति प्राचीनमानिनो भोजानुसारिणः। पदांशानामपि गुणदोषयञ्जनाधिकारे · शक्तिसामान्यमस्तीति कया नयेते एथगन यहीताः। सरख तोकण्ठाभरणे सर्व दोषा: घोड़वेति पददोघाणामपि घोड़शत्वमररी निरक्षणमिति निष्ट: पाटः (ख) (क) पुस्तकयोः ।

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448